SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 150 SURYA DYNASTI. 38. Kings commencing with Manu and ending with Vijaya-bhûpa became heroes; their successive battle lasted for 135 years. Thus (ends) the second canto. In the Samvat yoaz 17-18, in the month of Magha, in the dark fortnight, on the 7th day,* the ceremony of digging the Raya-sågara lake was performed by Rani Raja-Singhaji. In the Sanivat year 1732, in the month of Magha, in the bright fortnight, on the 15th day, the inauguration cereinony i was caused to be made. Blessed be Rima, the head lapidary. Rima, Rima (salutations) from his son Crajana Gajadharat, Kesh, Sundara, (and) Lakhâ, of the Somaparâ caste, of Chaturâpura. . TRANSLITERATION, १ श्रीगणेशायनमः उल्लोलीभवदुभताछसुरभीपुछछदाचामरः सद्गोवर्धनधन्यगोत्रविलसच्छतो जिसेंद्रो व २ ली ॥ गोपालैः कलितश्च गोपतनयैर्गोपीप्रियः प्रेमवान् पायागोधनभक्तरक्षणपर: सच्चक्रवर्ती हरिः ।।१।। ततो वि ३ जयभूपस्य पनादित्योभवस्तुतः ॥ शिवादित्योस्य पुत्रोभूद्धरदत्तोस्थ वा सुतः ॥२॥ सुजसादित्यनामाऽस्मात्सम ४ खादित्यकरततः ॥ सोमदत्तस्तस्य पुत्रः शिलादित्योस्यचात्मजः ॥३॥ केशवादित्य एतस्मान्नगादित्योस्य चात्म . ५ जः ।। भोगादित्योस्य पुत्रोभूदेवादित्यस्ततो भवत् ||४|| आशादित्यः कालभोजादित्योस्मात्तनयोस्य तु ॥ गुहादित्य हहा ६ दित्याश्चतुर्दशमितास्ततः ।।५॥ गुहादिस्यसुताः सर्वेगुहिलोताभिधायुताः ॥ जाता युक्तं तेषु पुत्रो ज्येष्ठो बप्पा भिधोभव७ त् ॥६॥ यं दृष्टा नदिने गौरी दृशो वाष्पं पुराऽसृजत् !! नंदीगणोसौ याष्पोपि प्रियाक्वाष्पदोऽभवत ॥७॥ हारी ८ तराशि: स मुनिश्चंड: दाभोर्गणोभवत् ॥ तस्यशिष्योभवद्वाष्पस्तस्याशातः प्रसादतः ॥८॥ नागहृदपुरे तिष्ठन्ने ९ कलिंगशिवप्रभोः । चक्रे बाष्पोऽर्चनं चास्मै क्रान्द्रो ददौ ततः ॥९॥ चित्रकूटपतिस्त्वं स्यास्त्ववंश्यच. रणाधु १. वं मागछताचित्रकूट: संततिः स्यादखडिता ॥१०॥ प्राप्येत्यादिवरान्वाष्प एकस्मिन्शतके गते ॥ एकाग्रनव ११ तिसष्टे मारे पक्षवलक्षके ॥११॥ सप्तमीदिवसे वापः सपंचदशवत्सरः ॥ एकलिंगेशहारीतप्रसादाद्भाग्यवा नभूत् ॥१२॥ १२ नागद्राख्ये नगरे विराजी नरेश्वरः खगधेरषु धन्यः बलेन देहेन च भोजनेन भीमो रणे भीमसमो १३ रिपूणां ॥१३॥ पंचाधिकत्रिंशदमंदहस्तप्रमाणयुक्पट्टपटं दधानः ॥ यभी निचोलं किल षोडषोद्यत्करप्र १४ माण विमलं वसानः ।।१४।। श्रीएकलिंगेन मुदा प्रदत्तं हारीतनाग्ने मुनयेथ तेन ॥ दत्तं दधान: कटकं च हम पंचा * From this the language is Gujarati mixed with Hindi. + i... that. of declaring it opeu for public use, tlt means a "lamidlatry." It seems to be the name of a placu. Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy