Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 259
________________ 176 SOLANKI DYNASTY, २६ (द)यासभितो जयति ४२ इतच अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च कापि कोऽपि न पु मानुपैति मवस्तुपालसहशो दशोः प्रथि ।।४३ दयितालालितादेवी सुनयमती तनयमापसचिवेंद्रात् ना. मा जयंत २७ सिहं जयंतमिद्राप्तु(सोलोमपुत्रीव यः शैशवे विनयवैरिणि देवधार्य धत्ते नयं रचि(तदा)यगणोदयं च सोयं मनोभवपराभवजागरूकरूपो. न कंमनसि चुंबति चैत्रासंह: ॥४५ श्रीवस्तुपालपुत्रः कल्पा युरयं जयं २८ तसिंहोस्तु कामादधिकं रूपं निरूप्यते यस्य दानं च॥४६॥भीवेजःपालः सचिवचिरमस्तु तेजस्वी येन जना निश्चिताश्चितामणिनेव नंदति ॥४७ पञ्चाणक्यामरगुरुमरुयाधिशुक्रादिकानां प्रामुत्पाद्यं व्यधित सु चरितं २९ मंत्रिणां बुदिधाम्नां ।।चकेभ्यासः स खलु विधिना नूनमेनं विधातुं तेजःपालः कथमितरथा विस्य(तां प्रा प्प)प देषु ॥४८॥अस्तिस्वस्तिनिकेतनं तनुध्र(भोता श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृता मुर्वीतले पालयन् ।आत्मीयं व ३. मन्यते नहि गुणमामं च कामंदकिश्चाणक्योपि चमत्करोति न दू(ह)दि। प्रेक्षास्पदं प्रेक्ष्य में ॥४९॥हतश्च मश्रीतेजःपालस्य पल्या श्रीअनुपदेव्या पित्तुवंशवर्णनं ॥माग्वाटान्वयमंडनकमुकुटः श्रीसांद्रचंद्रावति वास्तव्यस्त ३१ मनीयकीतिलहरीप्रक्षालितश्माचल: श्रीगांगाभिधया मुदीरजनि यद्रलानुरागादभूत्॥ को नासप्रमदो नदो लितशिरा नोवृतरोमा पुमान् ।।५० अनुसतसज्जनसरणिधरणिगनामा बभूव तत्तनयः । स्वप्रवज(जे) मथा ३२ गुणिना हारणेव स्पितं येन ॥५१॥त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपन्ना दयिताभूदनयोः पुनरंग . देभा मनस्त्वकं ॥५२॥अनुपमदेवी देवीसाक्षादाक्षायणीव शीलेन तदुहिता सा दत्ताश्रीतेजःपाल ३३ पत्येभूत् ॥५३।। इयमनुपमदेवी। दिव्यत्रतप्रसूनवततिरजनितेजःपालमंत्रीशपनी नयविनयविकैनित्यदाक्षिण्य धामप्रमुखमुणगणेंदुद्योतिताशेषगोत्रा ५४ लावण्यसिंहस्तनयस्तयोरयं रयं जयेते ३४ दियदुष्टवाजिना लस्वापि मीनध्वजमंगलं बयः प्रयाति धर्मंकविधायिना धु(च)ना ५५ भीतेजपालतनय __स्य गुणानमुष्यश्रीलुणसिंहकातिनः कति न स्तुवति श्रीबंधनोदुरतरैरपि पैः समंतादुरीमतानिजगति क्षि ३५ यतेस्म कीत्ति: ५६ गुणधननिधानकलश: प्रगटोयमसेवितश्च खलसप्पैः उपचयमयते सततं सुजनैरुपजीव्य मानोऽपि ५७ मल्लदेवसचिवस्य नंदनः पूर्णसिंह इति लीलुकासुतः तस्य नंदति सुतोऽयमल्हग ३६ देविभूः सुकृतधेशपेथडः ५८ अभूदनुएमा पनी तेजःपालस्य मंत्रिण: लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥५९॥ तेजःपालेन पुण्याथें तयोः पुत्रकलत्रयोः हम्य श्रीनेमिनाथस्य तेने तेनेदमर्बुदे ६० १७ तेजःपाल इति क्षितीदुसचिवः शंखोज्वलाभिः शिलाभेणीभिः स्फुरदिंदुकुंदरुचिरं नैमिप्रमोमंदिरं ॥ उ. मैडपमत्र रानाति जिनारासद्विपंचाशतं तत्पान्धेषु बलानकं च पुरतो निष्पादयामासिवान् ६१ श्रीमचंर ३८ पसंभवः समभवञ्चरप्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः श्रीमट्राणिगमल्लदेवतन या: भीवस्तुपालद्वयारतेजःपालसमन्विता जिनमतारामा नमनीरदाः १२ श्रीमंत्रीश्वरवस्तुपालतनयःश्रीजै १९ सिंहाद्कयस्तेजःपालसुतम विश्रुतमसिलावण्यसिंहाभिधः एतेषांदशपुत्रयः(1) करिवरस्कंधाधिवढाश्रिरं रा. ते जिनदर्शनार्यगतयो दिङ्नायकानामिव ५३ मुद्धीनामिव पृष्ठतः करिदधुःस्वेष्टप्रतिष्ठाजुषा तन्मू निर्विम ४० लाश्मखन्नकमता: कांतासमेता दश चौलुक्यक्षितिपालवीरधवलस्थाद्वैतबाहुः सुधीस्तेखापाल इति व्यधापय दयं भीवस्तुपालानुजः ६४ तेजःपालः सकलन: जायाजीव्यस्य वस्तुपालस्य सविधे विभाति सफल: Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322