Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 232
________________ SURYA DYNASTY XV. A stone-ineeription of the temple of Sri Dakshinamirti at Taeypore. Dateil Sament 1770. The temple in which this inscription is found is built to the south of the royal palace at Udeypore. It appears to have been built in the time of Raya Sungramasinghnji by the instruction of a sage named Sri Dakshinamurt whose religious pupil the king was. The Sivalinga therein placed after duc ceremonies was called Rajarajesvara. The stone on which the inscription is cut treasures 19 by 15 inches containing twenty-nine lines of Sanskrit verse written in modern Devanagari characters. The date of the inscription is Samvat 1770, Sake 1635. (A. D. 1714) TRANSLITERATION. १ स्वस्तिश्रीमन्महागणपतये नमः ॥ श्रीगुरुभ्यो नमः ॥ बाजन्यग्रोधवं२ शामिमानये मंगदेवरूपाय गुरु ॥१॥ २) तेजो दधानः श्रुतिविषयलसम्मंत्रभावैरनेकैः शंभोरास्योद्भव(र) ४] गणितमनुमी रौद्रमात एव ॥ श्रीतस्मार्तक्रियाभिर्विगलितकलुषः पोष ५ न् विप्र ( वृं) दं कारुण्यदार्ययुक्तः स जयति नितरां दक्षिणामूर्तिरेकः ॥ २॥ कला ६. पिकावर प्रमितकीतिरनोनि वेवदारगुणसंयुतः सकलशास्त्रसारीचितः ॥ त - ७ पोमयतनुः स्वयं निगमबोधोत्रामृतपरिमाणः ॥३॥ ८ ज्ञाने देवगुरुः प्रतापतुलितः कालाभिरुद्रोपमस्तेजस्वी जमदग्निवज्जितहृषीक: कार्ति ९ केपोपर || दापूर्तकिवा प्रतिनिधिरनित्यः साक्षादाचार्य (स) ः दक्षिणामूर्तिरेकः ॥४॥ सनाथी कुर्वन्वेदपुरा श्रीरामनि १० ११ प्रतिसत संधामनपं । ततः श्रेयोधिन् सकलदुरितसनविधि विध १२ निभिः सचजनपद सोपि नृपतिः ||५|| श्रीमद्भाषितामहसा प्रोन्मीलितांशः स्वयं १३ शत्रुज्यांतनिवारणेऽतिनिपुणः संसारसौख्यमदः ॥ स्वभ्यपरिपूर्णसद्गुणः १४ पद्माटवीहर्षोत्पादन हेतवे समुदितः संग्रामसिंहः प्रभुः ||६|| यत्सैन्ये चलति क्षिता १५ रिजवस्तारकर्मग्यो गर्जत्कुमिमदाईगंडनिरिने () कटं ॥ पीत्वा मोदि १६ तविग्रहैरनुदिशं शंकारशब्दान्वितैः श्रीसंग्राममहीपतेः प्रतिदिनं मन्ये यशो गीयते ॥ ७ ॥ १७ दोलितादिविनिषदः कीर्त्या शरचंद्रिकापधिन्या धवलीकृतचितितल १८] प्रोद्दामसान्वितः । मानुष्यामधीलः शक्तित्रयातो नेवारी वर्षति सर्वोपरि ॥ ८ ॥ अथश्रीदक्षिणामूत्तिः शिवालयमकारयत् ॥ २० पाच माधुजलां शास्त्रोतविधिना शतः ॥९॥ स्वस्तिभीषिकमादिस्वराज्यो १९ २१ गतकालतः ॥ गगनाद्यश्वभूसंख्ये (१७७०) बत्सरे शोभनाव्हये ॥ १० ॥ तथाच शक १ गु २ श्रु ३ यौ ४ भ ५ कै: ६ दलितारिदातनिवद्धः ७ स्थ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322