SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ SURYA DYNASTY XV. A stone-ineeription of the temple of Sri Dakshinamirti at Taeypore. Dateil Sament 1770. The temple in which this inscription is found is built to the south of the royal palace at Udeypore. It appears to have been built in the time of Raya Sungramasinghnji by the instruction of a sage named Sri Dakshinamurt whose religious pupil the king was. The Sivalinga therein placed after duc ceremonies was called Rajarajesvara. The stone on which the inscription is cut treasures 19 by 15 inches containing twenty-nine lines of Sanskrit verse written in modern Devanagari characters. The date of the inscription is Samvat 1770, Sake 1635. (A. D. 1714) TRANSLITERATION. १ स्वस्तिश्रीमन्महागणपतये नमः ॥ श्रीगुरुभ्यो नमः ॥ बाजन्यग्रोधवं२ शामिमानये मंगदेवरूपाय गुरु ॥१॥ २) तेजो दधानः श्रुतिविषयलसम्मंत्रभावैरनेकैः शंभोरास्योद्भव(र) ४] गणितमनुमी रौद्रमात एव ॥ श्रीतस्मार्तक्रियाभिर्विगलितकलुषः पोष ५ न् विप्र ( वृं) दं कारुण्यदार्ययुक्तः स जयति नितरां दक्षिणामूर्तिरेकः ॥ २॥ कला ६. पिकावर प्रमितकीतिरनोनि वेवदारगुणसंयुतः सकलशास्त्रसारीचितः ॥ त - ७ पोमयतनुः स्वयं निगमबोधोत्रामृतपरिमाणः ॥३॥ ८ ज्ञाने देवगुरुः प्रतापतुलितः कालाभिरुद्रोपमस्तेजस्वी जमदग्निवज्जितहृषीक: कार्ति ९ केपोपर || दापूर्तकिवा प्रतिनिधिरनित्यः साक्षादाचार्य (स) ः दक्षिणामूर्तिरेकः ॥४॥ सनाथी कुर्वन्वेदपुरा श्रीरामनि १० ११ प्रतिसत संधामनपं । ततः श्रेयोधिन् सकलदुरितसनविधि विध १२ निभिः सचजनपद सोपि नृपतिः ||५|| श्रीमद्भाषितामहसा प्रोन्मीलितांशः स्वयं १३ शत्रुज्यांतनिवारणेऽतिनिपुणः संसारसौख्यमदः ॥ स्वभ्यपरिपूर्णसद्गुणः १४ पद्माटवीहर्षोत्पादन हेतवे समुदितः संग्रामसिंहः प्रभुः ||६|| यत्सैन्ये चलति क्षिता १५ रिजवस्तारकर्मग्यो गर्जत्कुमिमदाईगंडनिरिने () कटं ॥ पीत्वा मोदि १६ तविग्रहैरनुदिशं शंकारशब्दान्वितैः श्रीसंग्राममहीपतेः प्रतिदिनं मन्ये यशो गीयते ॥ ७ ॥ १७ दोलितादिविनिषदः कीर्त्या शरचंद्रिकापधिन्या धवलीकृतचितितल १८] प्रोद्दामसान्वितः । मानुष्यामधीलः शक्तित्रयातो नेवारी वर्षति सर्वोपरि ॥ ८ ॥ अथश्रीदक्षिणामूत्तिः शिवालयमकारयत् ॥ २० पाच माधुजलां शास्त्रोतविधिना शतः ॥९॥ स्वस्तिभीषिकमादिस्वराज्यो १९ २१ गतकालतः ॥ गगनाद्यश्वभूसंख्ये (१७७०) बत्सरे शोभनाव्हये ॥ १० ॥ तथाच शक १ गु २ श्रु ३ यौ ४ भ ५ कै: ६ दलितारिदातनिवद्धः ७ स्थ Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy