Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 198
________________ SURYA DYNASTY.. 121 योगिनीपुरगिरींद्रकंदरं हीरहेममणिपूर्णमंदिरं अध्यरोहदहितेंधु केसरी राजमलजगतीपुरंदरः ॥६॥ अवर्षसंग्रामे सरभसमसौ दाडिमपुरे धराधीशस्तस्मादभवदनणुः शोणितसरित् स्खलन्मूलस्तुलोपमितगरिमा क्षेमकुपतिः पतन् तीरे यस्यास्तटविटपिवाटे विघटितः ।।६४॥ श्रीराजमल्लनपतिपतीवतापतिग्मयुतिः करनिरस्तखलांधकारः सचित्रकूटनगमिद्रहरिगिरीद्रमाकामतिस्मजवना धिकत्राजिवर्गः ॥६५॥ श्रीकादित्यवरां प्रमथपतिपरीतोषसंप्रादेश पापिष्टो नाधितिष्ठेदिति मुदितमना राजमलो महींद्रः तादृक्षोभत् सपशं समरभूवि पराभूय मुढोदयाहं निर्धास्या(या)ग्नेयमाशाभिमुखमभिमतैरप्रहाकुंभमेदं ॥ ६६ ।। आसज्येज्यं हरमनुमनःपावनं राजमल्लो मल्लीमालामृदुलकवये श्रीमइशाय तुष्ट: ग्राम रत्नप्रभवमभयावृत्तये रत्न खेटे क्षोणीभता व्यतरदरुण सैंहिकेयाभियुक्ते ॥६७॥ यंत्रायत्रि हलाहलि प्रविचलद्दतावलव्याकुलं वल्गदाजिवलक्रमेलककुलं विस्फारवीरारवं तन्वानं तुमुले महासिह तिभिः श्रीचित्रकूटे गलद्गर्व ग्यासशकेश्वरं व्यरचयत् श्रीराजमहोनृपः ॥१८॥ कश्चिद्गौरो बीरवर्यः शकौघं युद्धेमुष्मिन् (प्रत्यहं)सं जहार तस्मादेतनाम कामं बभार प्राकारांशश्चित्रकूटैकशृंग।।६९॥ योधानमुत्र चतुरश्चतुरो महोचान् गौराभिधान्समाधिशृंगमसावचैात् श्रीराजमलनृपतिः प्रतिमल्लगर्वसर्वस्वसंह रणचंडभुजानिवाद्री ॥७॥ मन्ये भीचित्रकूयाचलशिखरशिरोध्यासमासाद्य सद्यो यद्योधो गौरसंज्ञो सुविदितमहिमा प्रापदुनिभस्तत् प्रध्वस्ता नेकजामच्छकविगलदसूक्परसंपर्कदोषं निःशेषीक मित्रजति सुरसरिद्वारिणि स्नातुकामः ॥७१|| जहीरलमहीधरं धरणिजिद्विक्रमादटकटकटकित्रुमसमावृतेरुन्नतं विभिद्य भिदुरासिभित्रिपुलपक्षमक्षीणवी दक्षिपदिवोपलं समिति राजमलो विभुः ॥७२॥ वंशहाटकहविर्षदहाधीकोधहत्यभुजि तत्परितुष्टः शौर्यदैवतमयछदतुछां कात्तिमस्य नृपतेः शशिगारां ॥७३॥ वृद्धत्वं वासुधायाः सदनमनुसरत्यबुराशिः शिशुत्वं विस्तार वा हिमांशुगिरिधरणिमिमां मानसं वाथ्यवात्सीत् श्री. रामान्हं सरो यन्नरपतिरतनोद्राजमलस्तदासौ प्रोत्फुल्लांभोजमित्यवि (त्रि)दशदशमिनो हंत संशेरतेस्म ||४|| अचीखनन्छांकरनामधेय महासरो भूपतीराजमल्लः तन्मानसं यज्जलकेलिलोभानाश्रियाते गिरिजागिरीशौ १७५ श्रीराजमलपिभुना समयासंकटमसंकट सलिले अंबरचुरितरंग सेतो तुंग महासरो व्यरचि ॥७६॥ मौलौ मंडलदुर्गमध्यधिपतिः श्रीमेदपाटावनेाहग्राहमुदारजाफरपरीवारोरुवीरव्रज कंठछेदमचिक्षिपरिक्षतितले श्री. राजमलो दुतं ग्यासक्षोणिपतेः क्षणानिपतिता मानोन्नता मौलयः ॥७७॥ डेरावादतरून् विदार्य यवनस्कंधान्विभिद्यासिभिदैडान्मालवजान्बलादुपहरन् भिदंश्च वंशान्दूिषां स्फुजसंगरसूत्रभू गिरिधरासंचारिसेनांतरैः कीर्तेमैडलमुच्चकैर्व्यरचयत् श्रीराजमल्लो तृपः ॥७८॥ यत्पाणिस्फीतकुंताहतरिपुरुधिरप्रोल्लससिँधुरोधोरंगप्रोन्मत्तयातूद्धतयुवतिजने तन्वति प्रौढनृत्यं ॥ उद्गच्छदाजि. राजन्खुरदलितधरोद्धृतधूलीनितांतं नीलांतश्रेललीला भजति स जयति क्षोणिभद्राजमल्लः ॥७९॥ माग्रन्मंडपडभूधरहरिढिल्लीदृढोन्मूलनप्रीदाहंकृतिरिसिधुधरणीपाथोधिमंथाचलः ॥ स्फुर्जगुर्जरचंद्रमंडलरवि काश्मीरकंसाच्युतः कर्णाटांधकधूर्जीटविजयते श्रीराजमल्लो नृपः ॥८॥ वाग्मिनिर्ममलयामले कृतमातस्तंत्र विचित्रे विधौ काम्ये राजति राजमल्लनृपतेोपालभट्टो गुरुः यस्य स्वस्त्ययनै रमुध्य विषये संवद्धिता संपदो राज्यप्राज्यमभूदपायमभजन्नुचैररातिश्रियः ॥८॥ प्रगीतासुतार्थानुपादानमक परं ब्राह्मणग्रामतरतु प्रहाण ॥ अदो दक्षिणार्थिने राजमल्लो ददातिरम गोपालभवा य तुष्टः ८२॥ 1,16, Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322