SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ SURYA DYNASTY 75 जीयादानंदपूर्व तदिह पुरमिलासंडसैंदर्यशोभि क्षाणीपृष्ठस्थमेव त्रिदशपुरमधः कुञ्चदुःसमृद्धया यस्मा दागत्य विप्रश्चतुरुदधिमहीवेदिनिशिसयूपो बप्पाख्यो बोतरागचरणयुगमपासीत(सिष्ट) हारीतराशेः।।९॥ संप्राप्ताद्भुतमेकालगचरणांभोजप्रसादातकलं यस्मै दिव्यमुवर्णपादकटकं हारीतराचिर्ददौ बापाख्यः स पुरा पुराणपुरुषप्रारंभानर्वाहनातुल्योत्साहगुणो बभूव जगति श्रीमेदपाटाधिपः ||१०|| सदैकालंगार्चनशुद्धबोधसंप्रातसायुज्यमहोदयस्य हारीतराशेरसमप्रसादादवाप बप्पो नवराज्यलक्ष्मी ॥१२॥ निभिन्न प्रतिपक्षासधुरशिरःसंपातिमुक्ताफलश्रेणीपूर्णचतुष्कभूषणभ्रतो निर्माय युद्धस्थलीः यस्यासिषरयांचकार पुरतः प्रोद्भूतभेरीरवो विद्वषिश्रियमंजसा परिजनैः संस्तयमानोन्वहं ॥१२॥ तस्यात्मजः स नृपतिर्गुहिलाभिधानो धम्माच्छशास बमुधां मधुजित्ममात्रः यस्माद्दधौ गहिलवर्णनया प्रसिद्धां गोहिल्यवंशभवराजगणोत्र जाति ॥१३॥ अहितनृपतिसेनाशोणितक्षीबनारीदृढतरपरिरंभानंदभाजः पिशाचा: गुहिलपतिसंख्य न स्मरंति स्म भूयः कुरुनिद(ध ननिदानं भीमसेनस्य युद्धं ॥१४॥ दवारमारावीशरवातुरनाकनारीरत्युस(त्सवप्रणयितां गुहिले दधाने भोजस्ततो नरपतिःप्रशशास भूमिमुच्चैः प्रतापकवलीकृतदुर्जयारिः ॥१५|| प्रजवितुरगहेषारावमाकर्ण्य यस्यासहनयुवतिलोकेकाननान्तं प्रयाति रुचिरवसनहारैः कंटकापावसक्तैर्थवखदिर पलाशा: कल्पवृक्षत्वमापुः ॥१६॥ केकी कस्मादकस्मादनुसरति मुदं कि मरालः करालो वाचालश्चातक: किं किमिति तरुशिखासंगतोयं अकोट: नेषा बांधनाली विलसति भुवने किंतु भोजप्रयाणे लक्ष्यं नैवांतरिक्षं चलितहयखुरोध्धुतधूलोपटेन।१७। आसीत्तस्मादरातिद्विरदधनघटापस्मरः शीलनामा भूर्माशो वीरलक्ष्मीरतिरसरमसालिगितस्मरमूतिः यस्मिन्नदापि याति श्रुतिपथमसकृतिस्माते यांति पूर्वे प्ठश्वाद्याश्चक्रर्वीत्तत्वमपिदधति ये भारते भूमिपालाः ॥१८॥ संपूांखिलरोदसी अतितरां यस्याहिलोकांतरं यःशेषोऽगमदुद्धतस्य यशसः शेषः स भोगाश्वरः संजने विशददातिस्त्रिजगतामाधारकंदाय च त्राणायामृतकंदरत्य कमलाकांतस्य संविष्टये ॥१९|| एपविद्वोषिमातंगसंगादघवतीमिव असिधाराजलैः मित्का जग्राह विजयश्रियं ॥२०॥ विस्कूदत्युगतरप्रतापस्तनुचिया निजितपुष्पचापः यस्यारिवगैरनिवार्यमोजस्ततःक्षितीशोजनि कालभोजः ।।२१।। यस्यावंध्यरुषः स युद्धविषयः कि बीते मादृशैः खड़ाग्रेण कबंधयति सुभयन् यस्मिन्कबंधा अपि गजवीर करकरांकवधुतो वि(वे)तालवैतालिकास्तालीस्फालमुदाहरांति च यशः खगप्रतिष्ठं निशि ॥२२॥ क्वाशोकःक्क च चंपकः क तिलक: क्वानः कवाकेसर: क द्राक्षावलयव्यवस्थितिरिति प्रत्यर्थिनां वेश्मस असंतोद्वसितेषु यस्य भयतो दुर्गीतरादागतो वैलक्ष्येण परस्परं विधुरिती दासीजनः पृच्छति ॥२३॥ विपदंतकरस्ततः क्षितेरुदियाद्यः प्रतिपंथिदुञ्जयः द्युतिमानिव रक्तमंडलो नृपतिर्मतटनामधेयकः ॥२४|| दप्पाविष्टविपक्षमालववधूवक्षोजपीठस्थले पार्थोयं विजयप्रशस्तिमलिखन्नेत्रोदाबंदुच्छलात् प्राग्दुर्योधनवाहिनी मतिरुषासंहत्य दुःशासनप्रत्यार्थप्रातिपालितामुरुयश; कर्णे दधानश्चिरं ॥२५॥ वारंवारमपारका(वा)रिभिरयं संप्लावयत्युद्धतः प्रांते मामिति सर्वदैव दधती तं मत्सरं शाश्वतं यत्सैन्याश्च(श्व) रोद्धतत्य रजस: साहाय(य्य मासेटु पी क्षोणीयं परिपूरणाय जलधेरीत्सुक्यमालंबत ॥२६॥ त्रिपुरांतकपादपंकजाश्रयसेवादरणे दृढवतः भुविभर्तृभटस्तदात्मजः समभूदत्र विशालविक्रमः ॥२७॥ एतान्त्रिस्वाननादो गिरिगहनगुहागाधरंध्रप्रवेशादापन्नोनागसझ फुटमिति कथयामास भोगीश्वराय माभैर्भूभा(माभै घी )रतोद्यप्रभुति कतिभिरप्यस्य राज्ञः प्रयाणैर्धात्री यात्री समेषा नुरगखुरपुटोखातलिच्छलेन।।२८।। Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy