SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 76 SURYA DYNASTY. कृत्वा धारानिपातं निबिडपारलसत्कृष्टलक्ष्मीः समंतात् संग्रामास्थानभूमौ विषममस्तुदां मूद्धि यस्यासिमेघः आश्चर्य तद्यदेषां मदनसहचरीश्रीभृतां प्रेयसांनां सोमंतेभ्यो जहाराविरलरुचिभरं सांद्रसिदूररेणुं ॥२९॥ बभूव तस्मादयसिंहनामा निदाक(घ)मार्तडसमानधामा दिवातनेंदुप्रतिमानमास्यैरुवाह यस्यारिपुरांधिवर्गः ॥३०॥ कि वाकिलासंहावक्रमकथा यस्योजितै(जितेः)संत्रासादपमृत्य भूधरगजाः संपेदिरे दिग्गाजा:(न्) हसीचांडमचंडधामरानेरा कीर्तिश्चिरं यस्य च क्रोडीकृत्य निषेवते बिलामदं ब्रह्मांडमांडं शुचिः ॥३१॥ निस्तं खि)शत्रुट्यदस्ति(स्थि प्रभवपटुकटत्कारतालैबदारैनत्यंतः स्कंधभेदच्युतरुधिरघनैः स्निग्धकालेयभाजः यत्संग्रामे कबंधा मुदितसहचरीसंगभंग्याभिरामैरानंदस्पमिदिरंगक्षिातसुहृदि समालोकिता स्वग्गिवम्गैः ॥३२॥ श्रितवतस्त्रिदशाधपवारणं पितुरवाप्य सितातपवारणं भुवमथ प्रशशास महावकः समरमुनि भुजैकसहायकः।३३। तुरंगलालागजदाननीरप्रवाहयोः संगममदहति अस्यप्रयाणे निखिलापि भूमिः प्रयागलक्ष्मी बिभरांबभूव ||३४|| यः पराक्रमसन्नाददापिते कोधपावके निस्तूस्त्रि)शसामिधेनीभिर्जुहाव समिधः परान् ॥३५॥ यस्यासः प्रतिपक्षसन्यविपिनप्रस्तारसंप्लावनप्राप्तप्राढिरपारशौर्यजलधेः कल्लोललीलां दधौ वंशेस्मिन् गुहिलस्य मेधावदिते भूपालचूडामणिश्रणिप्र(प्र)हभासितांन्द्रि(नि)रभवत् खुमाणनामा नृपः ॥३६॥ आकर्य पनगीगतिं यस्य बाहुपराक्रमं शिरश्चालनया शेषश्चके कंप परं भुवः ॥३७॥ शस्त्राणामनिग्रहारमभितः स्वीकुर्बतां संगरे धातास्माभिरघाप्य नाकमपरे संभेजिरे, मौलयः प्राणांतश्चसित प्रसारितमखन्यक्तद्विजश्रेणिभिः शीर्षाणि द्विषतामतीय जहसुछिन्नायि(नि)ने ये)नामुना ॥३॥ यः पृष्ठं युधि सर्वदोपि न ददौ प्रथिनां मानृतं लोकानां वचनं मनो न हि परस्त्रीणां कदाचित्प्रभुः सत्रै . लोक्यजनाश्रयावृतिकृतः सत्कोतिवया महाकंदः सर्वगुणोल्लुटो नरपतिः क्षोणे ततोऽपालयत् ॥३९॥ यानिस्(स्त्रि शहतारिशोणितजलस्रोतस्विनीपूरिती मध्ये तिष्ठति पश्चिमांचुधिरसावद्यापि शोणद्युतिः एतत्पुष्क ररजितद्युतिभरः सायं त्विषामीश्वरः प्रातः प्रातरुदति कुंकुमरुचिः प्राचीमुख मंडयन् ॥४॥ अल्लटस्य नृपतेरपर्नु नि:सहा रणमहीषु सपना: तजयंति शबरीरनुशैलं हर्षवर्णिततदीयचरित्राः ॥४१॥ .. गौरनिायकमैत्रन्ह हटाह(ह.)दयत्रैलोक्यसन्मानसकोडक्रीडितविध(ख)कीत्तिवरटो लोकाभिरक्षापर; साक्षीण निधीश्वरोतिबलवान् पयजनै: सेवितो जातोऽस्मान्नरवाहना भुवि पतिौहिल्यवंशश्रियः ॥४२॥ सर्पसैन्यखुरोद्धतेन रजसा जबालशोषि गरी)कृतः पाथोधिः पुनरेव यस्य तुरंगालाभिराप्तावित: वृत्याशेषवि रोधिवर्गननितावैधव्यादिक्षागुरुयश्वासीदनिवार्यावक्रमभरपोद्धृतवैरिव्रजः ॥४३॥ समस्तावद्वेषिजनैः प्रकीर्तितस्वल्यानशौर्यादिपरोक्षविक्रमैः दृष्टोपि चास्मिन् खलु मुक्तधैर्यैरप्रेक्षितस्वायजनैः पलायितं ॥४४|| · · · · य: स्थभप्रतिवद्धमंगलयश: प्रस्तावनोयोजना · · · कुर्वतः ॥४५॥ दैतेयानिव शत्रुन् हंतुं धर्मस्य बाधकानुग्रान् सर्वक्षादिवतस्माच्छक्तिकुमारो नपोजात: ॥४६॥ भूमीभर्तुरमुष्य भूमघवतः कौशेयदंभोलना ये विद्वधिमहीभृतः समभबन्नाछिन्नपक्षाः सुराः तं कचिविबुधा श्रयैरपि तथा केचित्समुद्राश्रयैः केचिन्मत्तगजाश्रयैरपि पुनः संजातपक्षा नहि ॥४७॥ त्यागेनार्थिमनोहरेण कृतिनः कर्णोयमाचक्षते यं पार्थ प्रथम(यति वैरिसुभटाः शौर्यण सत्त्वाधिकं यं रक्षा ____ करमामान्ति गुणिनो धैर्येण मर्यादया य मेरु महिमाश्रयेण विबुधाः शंसति सर्बोन(तमम्) ॥४८॥ मुक्तादामावदातद्युतिभिरतितरां लोकमुद्भासयंत्या यः कंदः कात्तिवल्लया: सुराभगुणभूतो विश्वविस्तारभाजः प्रौढ प्रत्याथसेनाविषमजलनिधेः शोषणेगस्त्यतुल्यस्तस्मादाम्रप्रसाद: समजान विदितो मेदपाटाबनशिः ४९१ १ अरंतुदानां Ahol Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy