Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
॥ श्रीवीतरागाय नमः ॥
श्रीबुद्धिविजयरचितम् चित्रसेनपद्मावतीचरित्रम्
कल्याणकमला गेहं निःसन्देहं ' सदोदयम् । कल्याणविलसद्देहं वन्देहं वृषभप्रभुम् ॥ १ ॥ पुण्डरीक महानन्दं पुण्डरीकवराम्बकम् । पुण्डरीकगणाधीशं नत्वा तवाकरं मुदा ||२|| महासेनस्य शीलेन महासेनासमुन्नतेः । चित्रसेननरेशस्य चित्रकारिकथां ब्रुवे ॥३॥ जम्बुद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । वसुधातलविख्यातो देशो नाम्ना कलिङ्गकः || ४ || धनधान्यगृहोदारं गजगोकुलसङ्कुलम् ।
तत्रास्ति क्षितिशृङ्गारं वसन्तपुरपत्तनम् ॥५॥ यत्र काशः सरितीरे कलिर्यत्र वनान्तरे | मारिः सारिफले यत्र न पुनर्नगरीजने ॥६॥
12 निःसन्देहसदो० ।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99