Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 55
________________ १७४-१८२] चित्रसेनपद्मावतीचरित्रम [२१ - - - सखीभिर्मधुरैर्वाक्यः प्रबोध्य स्थापिता भृशम् ।।१७४॥ राजा विज्ञातवृत्तान्तः स्वयम्बरणमण्डपम् । प्रारेमे सर्वसामग्रीशोभितं शुभवासरे ॥१७॥ भूपानां भूपपुत्राणामाकारण कृते ततः । प्रेषिताः सेवकाः शीघ्रं भूमीशेन दिशोदिशम् ॥१७६॥ इति ज्ञात्वा सदाकाराः सशृङ्गारा नरेश्वराः । स्वयम्वरमहोद्धर्षालोकनाकुलमानसाः ॥१७७॥ चतुरङ्गचमूयुक्ताः प्राप्ता रत्नपुरान्तिके । पश्यन्तः कौतुकं सम्यक स्थिता उद्यानभूमिषु ॥१७८॥ पागतानां नरेशानां चित्तवित्तानुसारतः । नृपः पद्मरथाह्वानो रचयामास गौरवम् ॥१७॥ चित्रिता विविधैर्वणः पाञ्चालीभिर्मनोरमाः । निर्मलस्फटिकस्तम्भा मण्डिता यत्र मण्डपे ॥१८०॥ स्वर्णचित्राङ्कितस्फारपद्वैराच्छादितोभितः । चारुचन्द्रोदयः सूत्रधारैव्य॑रचि मण्डपः ।।१८१॥ नानाविधमणिश्रेणिनिबद्धवसुधातल: प्रभूतस्वप्रमापुननिनाशिततमोभरः ॥१८२।। निर्मितानेकविज्ञानरम्यवातायनाद्भतः ।। 1 Z adds the gloss retage in the nargin.

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99