Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
२०]
चित्रसेनपद्मावतीचरित्रम्
[१६५-१७३
तावद्वालकसंयुक्ता दग्धा हंसी दवाग्निना' १६५॥ दृष्ट्वा दवाग्निना' दग्धां प्रियां बालोपरिस्थिताम् । दुःखपूराकुलो हंसो हृदयस्फोटतो मृतः ॥१६६।। एवं चित्रपटं दृष्ट्वा जातजातिस्मृतिस्मृतिः। । मूर्च्छयाकुलचित्ता सा पतिता पृथिवीतले ॥१६७॥ शीतोपचारतः सुस्थीभूता चिन्तयतीति सा । मद्वियोगातुरस्वान्तो हा हा हंसो मृतः किमु ॥१६८॥ पुरुषेषु मुधा द्वेषः प्रचक्रे मूढया मया । एष चित्रधरो धीरी जीवो हंसस्य नान्यथा ॥१६६।। सखीभिः सार्द्धमित्येता वाती यावत्करोत्यसौ । कुत्रापि कुमरस्तावद् गतो मित्रसमन्वितः ॥१७॥ क्षणान्तरे कुमारी तं यावत् पश्यति नाग्रतः । नरश्चित्रधरं तावत्तद्वियोगाद् रुरोद सा ॥१७॥ क्व गतश्चित्तचौरोसौ ममोषित्वा च मानसे । धूर्तेन धूर्तिता बाढं हा सखि त्वं तमानय ॥१७२॥ 'वसिऊण मुज्झहियए जीवं गहिरण कत्थ चलिश्रो सि । सहवासघरविडंबग गंगंमि गओन सुज्झहसि ॥१७३॥ एवञ्च विलपन्ती सा भर्तुःखेन दु:खिता। 1 2 दावा०। 2A adds यतः before verse 173.

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99