Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 64
________________ ३०] चित्रसेनपद्मावतीचरित्रम् [२५५-२६३ गत्वा देशान्तरे पुण्यात परिणीय नृपात्मजाम् ।।२५५।। मातृपितृक्रमाम्भोजप्रणामाय प्रयात्यसौ । श्रीवसन्तपुरद्रले भक्तिभावितमानसः ॥२५६।। कुमारस्य मृता माता कृपावासितमानसा । रामान्या भूपतेर्मान्या मनाता विमलाभिधा ।।२५७।। वशीकृतक्षितीशाया रतीशासक्तचेतसः । गुणसेनः सुतस्तस्या जातोस्ति गुणमन्दिरम् ॥२५८।। अनेककैतवेनासौ विप्रतार्य धराधवम्' । निजपुत्रस्य राज्यार्थमुपायान् कुरुते बहून् ॥२५६।। यदा यास्यति तत्रासौ कुमारः मारसारदः । तातप्रेमभराक्रान्तो विक्रान्तः समगङ्गणे ॥२६॥ पुत्रारोहकृते लात्वा दोषदुष्ट तुरङ्गमम् । वीरसेनधराधीशस्तदायास्यति सन्मुखम् ॥२६॥ तुरङ्गावलिका पुण्याद्विलयं यदि यास्यति । यन्त्रयुक्तप्रतोली द्रागस्योपरि पतिष्यति ॥२६२॥ यदि पूर्वभवाचीर्णपुण्यपुण्यप्रसादतः । अपायापगमश्चास्य कुमारस्य भविष्यति ॥२६३।। विमातृरचिताद्विन्नो विषमिश्रितमोदकात् । 1 A धराधरम् ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99