Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
२८२-२६० ]
चित्रसेनपद्मावतीचरित्रम्
[३३
.
कुशलं तव गेहे च पप्रच्छवं स भक्तितः ॥२८२।। तथापि दुष्टचित्ता सा चेतसीति व्यचिन्तयत् । विषमोदकदानेन मारयिष्याम्यमुं पुनः ॥२८३॥ निश्चित्येति स्वचित्ते सा चित्रसेनं न्यवेदयत् । भोजनं कुरु मे गेहे कुमार स्फारविक्रम ॥२८४।। कुमारश्चित्रसेनस्तां प्रत्यवोचत्ततो मुदा। मातृहस्तस्य पुण्येन भोजनं लभ्यते यतः ॥२८॥ दानमात्मीयहस्तेन मातृहस्तेन भोजनम् । तिलकं विप्रहस्तेन परहस्तेन मर्दनम् ॥२८६॥ ततः सकलसामग्री भोजनस्य विधाय च । कुमारो मित्रसंयुक्तो भोजनाय निमन्त्रितः ॥२८७।। भोजनावसरे जाते कुमाराकारणे कृते । समोदकेन मित्रेण सहागात् सपरिच्छदः ॥२८८।। ततो भोजनशालायां मण्डितेष्वासनेषु च । राजा' राजसुताधास्ते उपविष्टा यथाक्रमम् ॥२८६।। स्थालादीनि विशालानि मण्डयित्वा तदग्रतः । परिवेषणवेलायां भोज्यान्यानीय भूरिशः ॥२६॥ व्यञ्जनानि त्वनेकानि मुक्तानि प्रथमं ततः ।
-
-
-
-
-
-
-
-
-
-
1A राजराजसुता० ।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99