SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २८२-२६० ] चित्रसेनपद्मावतीचरित्रम् [३३ . कुशलं तव गेहे च पप्रच्छवं स भक्तितः ॥२८२।। तथापि दुष्टचित्ता सा चेतसीति व्यचिन्तयत् । विषमोदकदानेन मारयिष्याम्यमुं पुनः ॥२८३॥ निश्चित्येति स्वचित्ते सा चित्रसेनं न्यवेदयत् । भोजनं कुरु मे गेहे कुमार स्फारविक्रम ॥२८४।। कुमारश्चित्रसेनस्तां प्रत्यवोचत्ततो मुदा। मातृहस्तस्य पुण्येन भोजनं लभ्यते यतः ॥२८॥ दानमात्मीयहस्तेन मातृहस्तेन भोजनम् । तिलकं विप्रहस्तेन परहस्तेन मर्दनम् ॥२८६॥ ततः सकलसामग्री भोजनस्य विधाय च । कुमारो मित्रसंयुक्तो भोजनाय निमन्त्रितः ॥२८७।। भोजनावसरे जाते कुमाराकारणे कृते । समोदकेन मित्रेण सहागात् सपरिच्छदः ॥२८८।। ततो भोजनशालायां मण्डितेष्वासनेषु च । राजा' राजसुताधास्ते उपविष्टा यथाक्रमम् ॥२८६।। स्थालादीनि विशालानि मण्डयित्वा तदग्रतः । परिवेषणवेलायां भोज्यान्यानीय भूरिशः ॥२६॥ व्यञ्जनानि त्वनेकानि मुक्तानि प्रथमं ततः । - - - - - - - - - - 1A राजराजसुता० ।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy