Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 72
________________ ३८] चित्रसेनपद्मावतीचरित्रम् [३२८-३३६ - - सर्वपापहरं' सम्पत्करं दुःखविदारकम् ॥३२८।। इति मन्त्रिवचः श्रुत्वा पुण्यप्रवरणमानसः । जीर्णोद्धारान् विनिर्माति दीनोद्धरणकर्मठः ॥३२६।। प्रमारिपटहोरोषं स्वदेशेकारयन्नृपः । पोषं सार्मिकाणाञ्च जिनाची कुरुते सदा ॥३३०॥ एवं विश्वम्भराधीशः प्रियया प्रिययान्वितः । रत्नसारसखः सारं पुण्यं पुष्णाति नित्यशः ॥३३॥ आसने गमने पाने भोजने जिनपूजने । शयनेपि समासन्नास्तिष्ठन्त्येते त्रयोपि हि ॥३३२॥ करवालस्फुरत्पाणिः स्वामिभक्तिपरायणः । रत्नसारो महामात्यो नित्यं प्राहरिकोभवत् ॥३३३॥ तेषां श्रेयांसि भूयांसि प्रमोदात् कुर्वतां सताम् । भुनानानां वरान् भोगान् गते काले कियत्यपि ॥३३॥ अथान्येधुर्विभावयाँ सनिद्रं सुप्तयोस्तयोः। श्यामलः पन्नगोदर्शि पल्यकोपरि मन्त्रिणा ॥३३॥ यक्षोक्तं वचनं स्मृत्वा खड्गमादाय वेगतः। पातितस्तेन घातेन भूमौ घोरो भुजङ्गमः ॥३३६।। राश्या जड्डाप्रदेशे च पतितं सर्पशोणितम् । 12 सर्व। 22 फरपाणिस्वामि०। Ponr - - - - - -

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99