Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
६२ ]
चित्रसेनपद्मावतीचरित्रम्
[५४८-५५६
चत्तारि परमंगाणि दुल्लहाणीह जंतुणां। माणुसत्तं सुई सद्धा संजमंमि य' वीरियं ॥५४८।। जरा जाव न पीलेइ वाही जाव न वड्डइ । जाविदिया न हायंति ताव धम्म समायरे ॥५४९।। संबुज्झह किं न बुज्झह संवोही खलु पेच्च दुल्लहा । नो हुवणमंति राइओ नो सुलहं पुगणरावि जीवियं ॥५५०॥ इत्यादिदेशनां श्रुत्वा प्रतिबुद्धात्रयोप्यमी । धर्मसेनसुतो राज्ञा राज्ये संस्थापितो निजे ॥५५१॥ मन्त्रिणा रत्नसारेण सुतः सुमतिनामकः । सुराचार्यसमप्रज्ञः समस्थापि निजे पदे ॥५५२॥ त्यक्त्वा राज्यचिदेशादीन दत्वा दानं यथोचितम्। कृत्वा तीर्थकृतां पूजां श्रित्वा संवेगमुत्तमम् ॥५५३।। समं मन्त्रिकलत्राभ्यां चित्रसेननरेश्वरः । दमसारगुरोः पार्थे जग्राह व्रतमादरात् ॥५५४॥ चिरं चारित्रमाराध्य कृत्वान्तेनशनं तथा । ते प्राप्ता अच्युते कल्पे सामुदायिककर्मतः ॥५५५॥ समुदायायायेतैर्यत् कृतं सुकृतं त्रिभिः ।
प्रयसुखं भुक्त्वा क्रमाद् यास्यन्ति ते शिवम् ॥५५६॥
omits य । 2 A जावंदिया।

Page Navigation
1 ... 94 95 96 97 98 99