Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 71
________________ ३१४-३२७ ] चित्रसेनपद्मावतीचरित्रम - - - - - - - - ततः प्राह धराधीशं राज्ञी सम्वेगसङ्गता। फस्यैते नन्दनाः कस्य सम्पदः कस्य चालयाः ॥३१६।। त्यक्त्वा राज्यश्रियं कोशं तथा सैन्यं चतुर्विधम् । देशाकरपुरग्रामान् दस्ता दानश्च भूरिशः ॥३२०॥ वैराग्यरश्रितो राजा प्रियाचार: प्रियान्वितः। पर्द्धमानजिनाधीशपावें जग्राह स व्रतम् ॥३२१॥ पालयन् परमाचार समधीतबहुश्रुतः । विजहार धरापीठे भव्यजीवान प्रबोधयन् ॥३२२॥ तेजसा तेजसामीशः सोमः सोमतया तथा । चित्रसेनधराधीशः पितवापालयत् प्रजाः ॥३२३॥ प्रज्ञाजितसुराचार्यो मन्त्रिपञ्चशतोत्तमः । एनसाराभिधस्तस्य मान्यो मन्त्रीश्वरोभवत् ॥३२४॥ अन्यदा रत्नेसारख्यश्चिन्तां चित्तेकरोनिशि । श्रावलीत्रयमेतस्य पुण्यतो विलयं गतम् ॥३२॥ वरं पुण्यं कृतं यत्नात् परत्रात्रफलप्रदम् । विमृश्येति नरेशाग्रेवोचत् सत्यमिदं वचः ॥३२६।। प्राज्यं राज्यं तथारोग्यं भाग्य सौभाग्षभासुरम् । रामा रूपाभिरामा च भवेत् पुण्यप्रभावतः ॥३२७॥ तत्पुख्यमधुना राजन् कुरु सर्वज्ञभाषितम् ।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99