Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 78
________________ ४४ ] चित्रसनपद्मावतीचरित्रम [३८२-३६४ राज्यभारं समारोप्य प्रयागाप्रगुरणीभवत् ।।३८२।। मुत्कलाप्य प्रियां स्वीयां खड्गमादाय निर्भयः । चित्रसेननराधीशश्चलित: शुभवामरे ॥३८३॥ कियद्भिसिरैर्भूमिप्रभुः प्राप्य वद्रुमम् । मित्रचिन्तातुरस्वान्तः सुप्तस्तत्र तरोन्तले ॥३८४।। मित्रदुःखाकुलः कामं मीनः म्तांक इवोदके । यक्षेशयक्षिणीभ्यां स सुप्तन्तत्र विलोकितः ॥३८५।। यक्षिणी कथयामास कृपावासितमानसा । स्वामिन्नेष पुमान कोसौ केन दुःवन दुःखितः ।३८६॥ यक्षोवोचत् प्रिये मर्त्यमेनं जानासि नी किमु । सकलत्रः समित्रोसौ ससैन्यांत्र स्थितः पुरा ॥३८७।। एतद्वचनमाकर्य परदुःश्वन दुःखिता । पप्रच्छ यक्षिणी यक्षं दुःखितोसौ कथं विभी ।।३८८।। यक्षोवादीत् कुमारोसौ गुणानामेकमन्दिरम् । इष्टमित्रवियोगातॊ भ्रमत्येको धरातल ॥३८६।। यक्षिणी प्राह हे स्वामिन् वियुक्तोसौ कथं ततः। वभाषे यक्षराजीपि भद्रे त्वं कारणं शृणु ॥३६॥ तवाने यन्मया पूर्वमवाच्यापञ्चतुष्टयम् । 1Z निर्भयं।

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99