Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 93
________________ ५२०-५२६ ] चित्रसेनपद्मावतीचरित्रम् [५६ - प्रातिहाष्टिकोपेताश्चतस्रोब्जासनस्थिताः ॥२०॥ स्वस्वमानाङ्कवर्णाट्याश्चतुर्विंशतिरहताम् देवच्छन्दे विराजन्ते मूर्तयो मणिरत्नजाः ॥२१॥ छत्रत्रयं तदुपरि प्रत्येकमपि चामरे । यक्षा आराधकाश्चान्ये शोभन्ते किन्नरध्वजाः ॥२२॥ बन्धूनां पूर्वजानां च भगिन्योरपि मूर्तयः । कारिता भरतेशेन भक्तिप्रह्वा निजापि च ॥५२३।। प्रासादात् परितश्चैत्यद्रमाः कल्पंद्रुमा अपि । सरांसि दीर्घिका वाप्यो मठा: सन्ति मनोरमाः॥५२४॥ चैत्याबहिः स्तूपमेकमुच्चं रलमयं विभोः । बन्धूनामपि चान्येषाम् भान्ति स्तूपानि पर्वते ॥२५॥ इत्यादिराजिते सिहनिषद्याख्यजिनालये । नषेधिकीत्रयीमुक्त्वा प्रविष्टाः शुचयस्त्रयः ॥२६॥ जिनान् प्रदक्षिणीकृत्य प्रतिमाः पावनैर्जलैः । संस्नाप्य मृदुभिर्वस्त्रैर्ममृविलसन्मृजान् ॥५२७॥ काश्मीरभवकर्पूरकस्तूरीचन्दनद्रवैः । पाणिभिः परमेशानां मुदा चक्रुर्विलेपनम् ॥५२८॥ पुष्पौधैः पूजयामासुस्ते जिनेशान सुगन्धिभिः । कुर्वन्ति स्म ततो धूपं सार्वाग्रेगुरुसम्भवम् ॥५२६॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99