Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 74
________________ चित्रसेनपद्मावतीचरित्रम् [ ३४६-३५४ एतद्वचनमाकर्ण्य रत्नसारः कलानिधिः । साहसञ्च समालम्ब्य बभाषे यक्षभाषितम् || ३४६॥ परिणीय प्रियामेतामा गच्छन्तोत्र पत्तने । स्थिता वटतरोर्मूले जानन्ति स्वामिनः स्वयम् ||३४७|| पुरा दुष्टतुरङ्गोत्थावलिका विनिवारिता । न ज्ञाता स्वामिनान्येन मानवेनापि केनचित् || ३४८ ॥ कथितं वचनं यावद् भूपतेस्तंन मन्त्रिरणा | सञ्जातो जानुमात्रस्तु सद्यो मन्त्री दृषन्मयः || ३४६ ॥ चित्रसेनावनीशेनाग्रतो जल्पेति भाषितः । मन्त्रिराजः समाचष्टे द्वितीयावलिकामपि ॥ ३५० ॥ त्वयि प्रतोलीमायाते यावदश्वो हतो मुखे । घातितश्च ययौ पश्चात् प्रतोली तावदापतत् || ३५१ ॥ तद्वचः कथनानातः कटीं यावद् दृषन्मयः । पुनर्भूमिभुजाभाणि जातं किं हु तदग्रतः || ३५२ ॥ शृणु राजन् जनन्या ते मोदकौ परिवेषितौ । परावृत्यापरौ मुक्तौ मयाज्ञायि न तत्त्वया ॥। ३५३ ।। तृतीयावालिकावादि यावन्मित्रेण रंहसा । तावदश्ममयो जातः कण्ठं यावत्स मन्त्रिराट् || ३५४ ॥ वृत्तान्तत्रितयं ज्ञात्वा पुनः पृष्टो महीभुजा । ४० ] 1 .

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99