Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
२६४-२७२ ]
चित्रसेनपद्मावतीचरित्रम्
भविष्यति तदैतस्य पुगयात्म यास्यति क्षयम् ॥२६४॥ गुणसेनस्य राज्यार्थ' मारणोपायकत्रयम् । चिन्तयिष्यति पुत्रस्य विमलाप्रेरितः पिता ॥२६॥ पुनरस्य कुमारस्य चतुर्थ्यांवलिका त्वमौ । स्थितस्य वरपल्य दारुणात् पन्नगाद्भयम् ॥२६६॥ रत्नसारख्यसन्मित्रादांवलीनां चतुष्टयम् । छुटिष्यति कुमारश्चेत्तदा राजा भविष्यति ॥२६७॥ मखा कृतोपकारश्चेत् कस्यापि कथयिष्यति । तदा पादादितः शीघ्रं भविष्यति दृषन्मयः ॥२६८।। वार्तामाधावसानां तां श्रत्वा मन्त्रीशनन्दनः । निधाय मानस गूढं मित्रकृत्यपरोभवत् ॥२६९।। प्रभातसमये जाते समुत्थाय नृपात्मजः । प्रयाणे प्रगुणीभूय चचाल स्ववलान्वितः ॥२७०।। अविलम्वप्रयाणेन प्राप्तः स्वपुरसन्निधौ । वीरसेननृपस्तावत् समागात् पुत्रसन्मुखः ॥२७॥ श्रीवसन्तपुरोद्याने मिलित कटके द्वयोः । समागते समासन्ने जनके स्वजनान्विते ।।२७२।। तुरङ्गमात्समुत्तीर्य विचरन् वसुधातले । 1Zथे।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99