Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 66
________________ ३२ ] चित्रसेनपद्मावती चरित्रम [ २७३-२८१ जनकक्रम || २७३ || कुमारः परमानन्दान्ननाम पृष्ट्वा च कृत्रिमप्रेम्णा सुतस्य कुशलादिकम् । दुष्टतुरङ्गमम् || २७४ ॥ पुत्राधिरोपणार्थञ्च ददौ चातुर्यान्मन्त्रिपुत्रेण सदृशान्यस्तुरङ्गमः' | सञ्चारितश्च तत्कालं न ज्ञातं केनचित् पुनः ॥ २७५ ॥ वाद्यमानेपु वाद्येषु वर्द्धापनपुरस्मरम् । गीतगान मनोरमम् || २७६ ॥ महताथ सः । वदने हतः || २७७|| वसुधातले । जयमुञ्चरत्सु भट्टेषु यावत् प्रतोलीमायातः महेन तावदागत्य मित्रा तुरङ्गो पश्चात्पादैर्मनागेष चचाल प्रतोली सहसा तावत् पतिता सा जनांपरि ॥ २७८ ॥ लोके हाहारat जातो विलक्षोभून्महीपतिः । कुमारो मन्त्रिपुत्रेण रक्षितां मृत्युसङ्कटात् ॥ २७६ ॥ अथ विस्मयचित्तोसौ वीरसेननरेश्वरः । प्रीतस्तद्विनयादिना ॥ २८०॥ अनयन्नन्दनं गेहे कुमारश्चित्रसंनाख्यः संप्राप्तः सदने निजे | उपमातुः पदद्वन्द्वं ननाम प्रीतमानसः ||२८१ ॥ मातस्ते कुशलं देहे पुत्रे च कुशलं तव । 1 A तत्समोऽन्य०; Z ० न्यतु । 24 संवारित]श्च ।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99