Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 62
________________ २८] चित्रसेनपद्मावतीचरित्रम [२३७-२४५ अधमा मातुलैः ख्याता: श्वशुरैश्वाधमाधमाः ॥२३७।। रत्नसारस्ततो गत्वा राज्ञो विज्ञप्तिका व्यधात् । यदाज्ञापयति स्वामी गम्यते स्वगृहं प्रति ।।२३८॥ निर्मिते दर्शने देव मातृपित्रोत्रियोगिनोः । वासरा बहवो जाता: प्रसद्याज्ञां प्रयच्छ तत् ॥२३६।। अथ पद्मरथो राजा श्रत्वा मन्त्र्युदिनं वचः । स्वजामातृप्रयाणाय सामग्री कृतवांस्ततः ॥२४० प्रयाणसमये पुत्रीं समारोप्य सुखासने । मातृपित्रादिको लोकी दत्त शिक्षामिमां वराम ॥२४॥ श्वश्रूश्वशुरशुश्रूषा' करणीया निरन्तरम् । भर्ता देव इवाराध्यः स्त्रीणां भर्ता हि देवता ॥२४२॥ दत्त्वा शिक्षामिमां पुत्री मिलित्वा स्वजनैः समम् । कुमारश्चालितो राज्ञा सुतासैन्यसमन्वितः ॥२४॥ अनेकनगरपामाम् समुल्लध्य कियहिनैः । पश्यन् कुतूहलं मार्गे बने प्राप्ती मनारम ॥२४॥ न्यग्रोधपादपस्तत्र काननेस्ति मनोरमः । महाशाखाप्रशाखासत्पत्रराजिविराजितः ॥२४॥ अथ तस्य तरीः शीतच्छायायां सैनिकाः स्थिताः। 1 Z शुश्रूषाः।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99