Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 61
________________ २२८-२३६ ] चित्रसेनपद्मावतीचरित्रम् [२७ स्थीयतां स्थीयतां भूपाः श्रयतां भट्टवाचिकम् ॥२२८॥ श्रत्वा तस्य कुलाख्याति विस्मिता भूभुजोवदन। एतच्छौयञ्च गाम्भाय नहि क्षत्रकुलं विना ॥२२६।। अथ सर्वेपि राजानः प्रीतास्तं श्रितवत्सलम् । सम्यक् क्षामयितुं लग्ना विहिताञ्जलयोनताः ॥२३०॥ ततः पमरथो राजा हर्षपूरितमानसः । विवाहं कारयामास महता विस्तरेण च ।।२३१।। करमाचनक दत्तं मणिस्वर्णाम्बरान्वितम् । देशाकरपुरग्रामगजवाजिरथादिकम् ॥२३२॥ अथ रत्नपुराधीशो भूपतीन् याचकानपि । प्रकामं तोषयामास यदृच्छादानमानतः ॥२३३॥ पाणिग्रहमहे पूर्णे मुदितौ तौ परस्परम् । पूर्वजन्मानुरागेण तिष्ठतः ससुखं गृहे ।।२३४॥ तिष्ठतः श्वशुरावासे गते काले कियत्यपि । अन्यदा यामिनीशेषे स्मृतं राज्यं निजं हृदि ॥२३॥ ततो मित्रं समाहृय कथयामास हृद्गतम् । श्वशुरस्य गृहं प्रायः पुंसां लजाकरं यतः ॥२३६॥ उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः । 120प्रहे। - - -

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99