Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 58
________________ २४ ] चित्रसेनपद्मावतीचरित्रम् [२०२-२१० - जहास परिषत्सर्वा दत्तताला परस्परम् । लजाधोवदनो राजा सिंहासनमुपाययौ ।।२०२।। कर्णाटेशः समुत्थाय कृत्वा भुजपराक्रमम् । यावद् गृह्णाति कोदण्डं कन्यावरणलम्पटः ॥२०॥ तावत्कृतफणाटोपान दृष्ट्वा सर्पान भयादितः। स व्यलोकि समालोकः सतालं' हांसतश्च त: ॥२०४|| काश्मीराधिपतिवीराभिमान्यतुलविक्रमः । यावद् व्रजंतनु:पार्थे — कर्नीरूपचमत्कृतः ॥२०॥ पीडितः पीडया तावत् पतितः पृथिवीतले । हसितः पर्षदालोकेलज्जितः वासने गतः ॥२०६॥ एवमङ्गाधिपो भूपो यावद् गच्छति चाग्रतः। देवताधिष्ठितं तावद् दृष्ट्वा ज्वालाकुलं धनुः ॥२०७॥ भीतः सकललोकानां हास्यकोलाहलाकुलः'। पानतमुखाम्भोजो निविष्टश्च निजासने ॥२०८॥ ततः पद्मरथी राजा चिन्तयामास चेतसि । अप्राप्तवाञ्छिता पुत्री कं वरं परिणेष्यति ॥२०९।। कन्याप्यचिन्तयश्चित्ते नागतः प्राणवल्लभः । नूनं स्वयम्वराचारो जातो व्यों ह्यभाग्यतः ॥२१०॥ 1 Z सवालः। 2 A राभि०, रा. मि०.| 8 ZOकुलं । -

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99