Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 41
________________ ४८-५६ ] चित्रसेनपावतीचरित्रम् अरण्ये श्वपदाकोणे प्रेषयामि सुलोचन' ॥४८॥ हसित्वा कुमरोवादीत् क्षत्रियाणां भयं कुतः। इत्युक्त्वा चलितस्तत्र मित्रश्चापि तमन्वगात् ॥४६॥ दृष्टं ताभ्यां शुभं शुभं युगादिजिनमन्दिरम् । अनेकदेवदेवेन्द्रमण्डितं किम्मरैर्वतम् ॥५०॥ गायन्ति गायनाः सम्यग् नृत्यन्ति त्रिदशाङ्गनाः। अष्टाह्निकादिने तत्र महोत्सवपुरस्सरम् ॥५१॥ प्रविश्य विधिना तत्र नमस्कृत्य जिनेश्वरम् । समित्रः कुमरस्तत्रालोकयामास चारुताम् ॥५२॥ प्रासादमण्डपे तत्र सद्विज्ञानविनिर्मिता । दृष्टा पाश्चालिका चैका कुमारण मनोहरा ॥५३॥ रूपेण मोहितस्तस्या मूञ्छितो राजनन्दनः । शीतोपचारतो रनसारण प्रगुणीकृतः ॥५४॥ मूर्छायाः कारणे पृष्टे कुमारोकथयच्च तम् । एषा पाशालिका कस्याः कृता केनानुमानतः ॥५५॥ यस्या रूपानुमानेन कृता पाश्चालिका त्वसौ । सा कुमारी मयोद्वामान्यथा मे काष्ठभक्षणम् ॥५६॥ 1Zoनम् । 22 ०त्र लो०। - --

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99