Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
०-१०८]
चित्रसेनपद्मावतीचरित्रम्
जपापाटलवामन्तीजातिकेतकवासितम् ।। दाडिमक्रमुकद्राक्षामण्डपादिकमण्डितम् ॥१०॥ तस्मिन् वने सर: सारं निर्मलोदकपूरितम् । बद्धप्रवरसोपानं पद्मिनीषण्डमण्डितम् ॥१०॥ हंसाश्च कलहंसाश्च चक्रवाका बकास्तथा । सारसप्रमुखाश्चान्ये क्रीडन्ति तटसंस्थिताः ॥१०२॥ अन्यस्मिन् दिवसे सार्थाधीशः कश्चित्समागतः । वहुसार्थसमायुक्तः स्थितस्तत्र सरोवरे ॥१०३॥ स्नात्वा प्रासुकनीरेण कृत्वा च जिनपूजनम् । भोजनावसरे जाते साध्वागमनमीहते ॥१०४॥ समारुह्यं सर:पालीमतिथि तन्य पश्यतः । समागात् पुण्ययोगेन मुनिर्मासोपवासकृत् ॥१०॥ सत्प्रमोदप्रफुल्लाङ्गः शुद्धंभावसमन्वितः । प्रासुकान्नं सुपात्रस्य सार्थनाथः प्रदत्तवान् ॥१०६॥ वृक्षस्थहंसहंसीभ्यां दृष्ट्वा तद्दानमुत्तमम् । कृत्वानुमोदनां सम्यग् भूरिपुण्यमुपार्जितम् ॥१०७।। तस्मिन् वने बटोरत्येकः कृत्वा तत्र कुलायकम् । आसन्नप्रसवा हंसी 'मुमोचागडानि तत्र च ॥१०८॥ पक्षोष्मणाथ संसेव्य विनिर्माय च वालकान् ।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99