Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
:१४ ]
चित्रसेनपद्मावतीचरित्रम्
[११०-११८
स्नेहादसान्विता हंसी पुपोष प्रतिवासरम् ॥१०६।। पूर्वकर्मविपाकेन वंशजालीनिघर्षणात्. । दावानलो ज्वलद्ज्वालाकरालः काननेभवत् ॥११०॥ तत्प्रतापाकुलो हंसो हंसीं प्रत्याह सत्वरम् । बालरक्षामहं कुर्वे ब्रज त्वं जलहेतवे ॥११॥ हंसमाह ततो हंसी गच्छ त्वं वारिहेतवे । अपत्यपालने माता समर्था न पिता कचित् ॥११२॥ स्थिता हंसी गतो हंसः स्नेहाकुलितमानसः । सरो गत्वा जलं लात्वा यावदायाति वेगतः ॥११३॥ दवतापाकुला हंसी मनस्येवं व्यचिन्तयत् । नि:स्नेहः कातरो हंसो मुक्त्वा मांस गतः कचित् ॥११४॥ तननं पुरुषाः सर्वे निर्लज्जा निर्दयाशयाः । पापिष्ठा मुखमेतेषां न कदापि विलोक्यते ॥११५।। ज्वलद्दावानले दग्धापत्यपालनतत्परा । दानानुमोदनापुण्यात सम्प्राप्ता मानुषं भवम् ॥११६॥ अथ रत्नपुरद्रले राज्ञः पद्मरथस्य च । पद्मश्रीकृषिसम्भूता जाता पद्मावती मुता ॥११॥ बलमादाय हंसोथ. गतो न्यग्रोधपादपे । हंसी तावन्ता वा बानकीपरिसंस्थिताम् ॥११॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99