SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ :१४ ] चित्रसेनपद्मावतीचरित्रम् [११०-११८ स्नेहादसान्विता हंसी पुपोष प्रतिवासरम् ॥१०६।। पूर्वकर्मविपाकेन वंशजालीनिघर्षणात्. । दावानलो ज्वलद्ज्वालाकरालः काननेभवत् ॥११०॥ तत्प्रतापाकुलो हंसो हंसीं प्रत्याह सत्वरम् । बालरक्षामहं कुर्वे ब्रज त्वं जलहेतवे ॥११॥ हंसमाह ततो हंसी गच्छ त्वं वारिहेतवे । अपत्यपालने माता समर्था न पिता कचित् ॥११२॥ स्थिता हंसी गतो हंसः स्नेहाकुलितमानसः । सरो गत्वा जलं लात्वा यावदायाति वेगतः ॥११३॥ दवतापाकुला हंसी मनस्येवं व्यचिन्तयत् । नि:स्नेहः कातरो हंसो मुक्त्वा मांस गतः कचित् ॥११४॥ तननं पुरुषाः सर्वे निर्लज्जा निर्दयाशयाः । पापिष्ठा मुखमेतेषां न कदापि विलोक्यते ॥११५।। ज्वलद्दावानले दग्धापत्यपालनतत्परा । दानानुमोदनापुण्यात सम्प्राप्ता मानुषं भवम् ॥११६॥ अथ रत्नपुरद्रले राज्ञः पद्मरथस्य च । पद्मश्रीकृषिसम्भूता जाता पद्मावती मुता ॥११॥ बलमादाय हंसोथ. गतो न्यग्रोधपादपे । हंसी तावन्ता वा बानकीपरिसंस्थिताम् ॥११॥
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy