Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
चित्रसेनपद्मावतीचरित्रम्
[१२८-१३७
-
सन्तापमतुलं मातृपित्रीश्च कुरुतेन्वहम् ॥१२८।। यदा प्राग्भवमालिख्य पटे त्वं दर्शयिष्यसि । लब्ध्वा जातिस्मृतिं त्वां तु परिणष्यति सा तदा ।।१२६।। एवंविधञ्च वृत्तान्तं श्रुत्वा कर्णामृतोपमम् । हृष्टचित्तो मुनि नत्वा यथागतमगादसौ ॥१३०॥ कुमारो मन्त्रिपुत्रं तं वभाषे मित्रवत्सल | कथं पद्मावती कन्या परिणेया मयाधुना ॥१३१॥ रत्नसारस्ततोवोचत् कुमार ! शृणु मद्वचः । गत्वा रत्नपुरद्रङ्गे कुरु कार्य यथोचितम् ।।१३२।। चेतसीति विनिश्चित्य प्रस्थिती तत्पुरः प्रति । अनेकाश्चर्यसम्पूर्णां पश्यन्तौ पथि भूमिकाम् ॥१३३॥ कियद्भिवासरैस्तौ च प्राप्तौ रत्नपुरान्तिके । पश्यन्तौ नगरोद्यानं तरुराजिविराजितम् ॥१३४॥ वापीकूपतडागानि प्रपादेवकुलानि च । क्रमादालोकयन्तौ तौ प्राप्ती गांपुरसन्निधौ ॥१३५।। धनञ्जयस्य तत्रास्ति वक्षस्यायतनं वरम् ।. रात्री तत्कोणके सुप्तौ मन्त्रिसूराजनन्दनौ ॥१३६।। रात्रैः कृष्णचतुर्दश्या व्यतीते प्रहरद्वये । मिलिता भूतवेतालराक्षसा:. किन्नरादयः ।।१३।।

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99