Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 43
________________ - ६५+७२ ]. चित्रसेनपद्मावतीचरित्रम् [ प्रथमो धनदेवाख्यो धनसारो द्वितीयकः ॥६५॥ तृतीयो गुणदेवश्च . चतुर्थस्तु गुणाकरः । पञ्चमः सागरो नाम कलानामेकसागरः ॥६६॥ पञ्चापि पठिताः कर्म कर्मठाः प्रवराङ्गनाः । अर्पितार्थभराः पित्रा कृताः सर्वे पृथक् पृथक् ॥६७॥ तेषां मध्ये लघुः पुत्रः सागराख्यो गुणाधिक विज्ञातानकविज्ञानो जिनधर्मरतः सदा ॥६॥ दयाहृदया नित्यं पतिचित्तानुगामिनी ।। तस्य प्रिया प्रियालापा' नाना सत्यवती सती ॥६६॥ अथ रलपुरद्रङ्गे राजा पद्मरथोभवत् । पद्मश्रीस्तस्य राज्ञी च पद्मा पद्मापतेरिव ॥७॥ तयोः पद्मावती पुत्री. पद्मबन्धुरलोचना । जातरूपवपुर्वर्णा, सम्प्राप्ता यौवनश्रियम् ।।७।। अन्येधुस्तां समायातां सारशृङ्गारभासुराम । दृष्ट्वा पद्मरथो राजा वरचिन्ताकुलोभवत् ॥७२॥ यतःकुलश्च शीलच. सनाथता च. ___ विद्या च वित्तश्च वपुर्वयश्च । 1 A. लापी। 27. ०रूपरथामु०।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99