Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore
View full book text
________________
१०]
चित्रसेनपद्मावतीचरित्रम्
[७३-८१
वरे गुणाः सप्त विलोकनीया
__ स्ततः परं भाग्यवती च कन्या ॥७३॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां न देया खलु कन्यका ॥७४|| कुलजातिविहीनानां मातृपितृवियोगिनाम् । गेहिनीपुत्रयुक्तानां न देया खलु कन्यका ॥७॥ सदैवोत्पन्नभक्ष्याणामालस्यवशवर्तिनाम् । बहुवैराग्यरङ्गाणां न देया खलु कन्यका ॥७६॥ इतिनीतिमतिर्भूपः स्वमुतागुणरञ्जितः । अन्येधु राजपुत्राणां चित्ररूपाण्यदर्शयत् ॥७७॥ केषामपि हि रूपाणि पद्मावत्याश्च नारुचन् । प्रशस्यान्यपि शस्यानि ज्वरवत्या यथा स्त्रियः ॥७८॥ एवं शतसहस्राणां चित्ररूपप्रदर्शनात् । नभिद्यते' मनस्तस्याः स्निग्धभाण्डमिवाम्भसा ।।७९।। पुरुषद्वेषिणी पुत्रीं तदा विज्ञाय चेष्टया । राजा परिकरश्चापि दुःखशल्येन शल्यितः ॥८॥ यात्रायें शान्तिनाथस्य सागरः सूत्रकद्वरः। सकलत्रः समित्रश्च गतो रनपुरेन्यदा।।८१॥ 1A Z वि.

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99