Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 40
________________ चित्रसेनपद्मावतीचरित्रम् [४०-४४ कुमारः प्राह हे मित्र त्वया स्थेयं गृहे सुखम् । अहं देशान्तरं यामि अभिमानधनः पुनः ॥४०॥ जगाद रत्नसारोपि तिष्ठामि सदने कथम् । सुखं वा यदि वा दुःखं सोढव्यञ्च त्वया सह ॥४१॥ हेज हियाली परिखिइ खल वयणे जल साउ। मित्त कुवेला' परिखिह सुहडु लागइ घाउ ॥४२॥ पितमातृकुटुम्बादिस्नेह दत्वा जलाञ्जलिम् । दृढीकृत्य निजं चित्तं प्रच्छनौ चलितो ततः ॥४३॥ अविलम्बप्रयाणेन ग्रामाकरपुराणि तौ । मुवा' भीमाटवीं प्राप्तौ स्थितौ सायं तरोस्तले ॥४४॥ मार्गश्रान्तशरीरस्तु सुप्तो भूपतिनन्दनः । सावधानमना मन्त्रिसुतः प्राहरिकः स्थितः ॥४५॥ जाग्रत् मन्त्रिसुतो दूरे शुश्रावं किमरध्वनिम् । विस्मितो भूपतेः पुत्रं विवोध्याकथयत्स तम् ॥४६॥ तं श्रुत्वा कुमरोवादीत स्वभावात् कौतुकप्रियः । अहं तत्र ममिष्यामि स्थातव्यश्च त्वयात्र भोः ॥४७॥ मन्त्रिपुषी बमाणे तं न त्वामेकाकिनं पुनः । 1A कुवेला। 22 पितु०। BA पुस्का।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99