Book Title: Chitrasena Padmavati Charitra
Author(s): Mulraj Jain
Publisher: Jain Vidya Bhavan Lahore

View full book text
Previous | Next

Page 37
________________ १५-२२ ] चित्रसेनपद्मावतीचरित्रम् समागत्य सभासीनो भूमिनेता नमस्कृतः ॥१५॥ प्रजापालेन सानन्दं कुशलप्रश्नपूर्वकम् । पृष्टं सकललोकानां समागमनकारणम् ॥१६॥ तेषामेको बभाषेथ वृद्धवारुविचारवित् । देव विज्ञप्तिकामवं 'कुर्वते नगरीजनाः ॥१७॥ रूपमीनध्वजो देव तव सूनुर्धममसौ । नगरान्तर्दिवानक्तं रक्षणीयः प्रयत्नतः ॥१८॥ यतः - यस्मिन् कुले यः पुरुषः प्रधानः स एव यत्नात् किल रक्षणीयः । तस्मिन् विनष्टे च कुलं विनश्येन ___ न नामिभङ्गे बरकाः स्थिराः स्युः ।।१६॥ इति श्रुत्वा महीनाथश्चिन्तयामास मानसे । धन्यास्ते जीयते यैस्तु धनयौवनयामदः ॥२०॥ भरिजुन्वण घरि पर धणु अरु सामीसम्माणु । तिहुगन्धि जिन गम्बिया तिहिं पुरिसां सुविहाणु ॥२१॥ प्रजामुद्देजयेद्यस्तु कृत्यं तेन सुतेन किम् । कर्णत्रुटिर्भवेयेन काशनेनापि तेन किम् ।।२२।।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99