Book Title: Bhavbhavna Prakaran Part 02
Author(s): Sumtishekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 289
________________ ૨૭૮ ભવ ભાવના પ્રકરણ ભાગ - ૨ कषाय मथन तपः- एवं कसायमहणो तत्थवि कोहं कसायमासज्ज । एक्कासण निविगई आयंबिल तह य उववासो ॥३॥ एत्थ य लयाउ चउरो समप्पए सोलसेहिं दिवसेहिं । नामेण जोगसुद्धी तवो तहिं मणविसुद्धिकए ॥४॥ निव'गई आयंबिलमुववासो चेव होइ कायव्यो । तिनि लयाओ मणवइतणूहि दिवसा य नव इहयं ।।५।। कर्मसूदन तपः अह कम्मसूयणतवो उववासेक्कासणेगसित्थं च । एगट्ठाणंइगदत्तिनिब्वियाऽऽयाम अडकवलं ।।६।। एत्थ य अट्ठ लयाओ अट्ठहिं एक्कासणेहिं दिवस चउसट्ठी । तित्थयरजणणिपूयाजुतं भद्दवयमासम्मि ।।७।। तित्थंकरजणणितवो सत्तहिं एक्कासणेहिं विनेयं । तह समवसरणतवमवि भणंति भद्दवयमासम्मि ।।८।। एत्थ य जहसत्तीए एक्कासन निम्वियं च आयाम । उववासो य विहेउं चउसुं वि दारेसु पत्तेयं ।।९।। इह एयं कायव्वं भद्दवयचउक्कयम्मि पत्तेयं । सोलसहिं वासरेहिं चउसट्ठी दिणा इहं सब्वे ॥१०॥ पूइजंति य सत्तीइ एत्थ जिणसमवसरणबिंबाइं । उववासाइतवेणं नंदीसरतवमणुढेजा ।।११।। नंदीसरपडपूयापुव्वममावसदिणम्मि सत्तीए । चेत्तस्स पुनिमाए तवेण उववासपमुहेण ।।१२।। पुंडरियपूयपुव्वं पुंडरियतवो करेज जहसत्तिं । जिणभवणठवियकलसे अक्खयमुट्ठीइ अणुदियहं ।।१३।। खिप्पंतीए भरिजइ सो कलसो जत्तिएहिं दियहेहिं । एवइयाइं दिणाई एक्कासणएहिं अखयनिही ।।१४।। एक्काए पडिवयाए दोसु य बीयासु तिसु य तइयासु । चउसु चउत्थीसु तहा पंचसु तह पंचमीसुं च ।।१५।। इय जाव पन्नरसपुनिमासु कीरंति जत्थ उववासा । सो सव्वसोक्खसंपत्तिनामओ तवविसेसो त्ति ।।१६।। दंसणनाणचरित्ताणं सुद्धिहेउं करेज पत्तेयं । तिनुववासे पूरज दंसणाईणि सत्तीए ।।१७।। ऊनोदरतातपश्च पंचविधं भवति, उक्तं च-अप्पाहार अवड्डा बिभाग पत्ता तहेव किंचूणा । अट्ठ दुवालस सोलस चउवीस तहेक्कतीसा य ।।१।। अत्र यथासंख्यं सम्बन्धः, तद्यथा-अष्टभिः कवलैरल्पाहारोनोदरता १, नवादिभिर्वादशान्तिकैः कवलैरुपा?नोदरता २, त्रयोदशादिभिः षोडशान्तैर्विभागोनोदरता ३, सप्तदशादिभिश्चतुर्विशत्यवसानैः प्राप्तोनोदरता ४, पंचविंशत्यादिभिरेकत्रिंशत्पर्यन्तैः कवलैः किंचिन्न्यूनताभिधाना ऊनोदरता ५, इयं च पंचविधाऽप्यूनोदरता प्रत्येकं त्रिभेदा भावनीया । तद्यथा-एकादिभिः कवलैर्जधन्या, अष्टादिभिरुत्कृष्टा, द्वयादिभिस्तु मध्यमेति । एकैकं तीर्थकरमाश्रित्य चतुर्विशतिभिराचाम्लैर्दमयन्तीतपो भवतीति । समुइत्थ निभत्तेण निग्गओ वसुपुजजिणो चउत्थेण । पासो मल्लीऽवि य अट्टमेण सेसा उ छट्टेणं ।। इति निष्क्रमणतपः । अट्ठमभत्तंतंमी पासोसभमल्लिरिट्ठनेमीणं । वसुपुजस्स चउत्थेण छट्ठभत्तेण सेसाणं ।।१।। इति केवलतपः । निव्वाणमंतकिरिया । सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छटेणं ।।१।। इति निर्वाणतपः । नव किर चाउम्मासे छ क्विर दोमासिए उवासीय । बारस य मासियाई बावत्तरि अद्धमासाइं ॥१॥ एकं किर छम्मासं दो किर तेमासिए उवासीय । अड्डाइजाइं दुवे दो चेव दिवड्डमासाइं ॥२॥ भदं च महाभदं पडिमं तत्तो य सबओभदं । दो चतारि दसेव य दिवसे ठासी य अणुबद्धं ।।३।। गोयरमभिग्गहजुयं खमणं छम्मासियं च कासी य । पंचदिवसेहिं ऊणं अवढिओ वच्छनयरीए ।।४।। दस दो य किर महप्पा ठासि मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्केळं चरमराईयं ।।५।। दो चेव य छट्ठसए अउणातीसे उवासिया भयवं । न कयाइ निशिभत्तं चउत्थभत्तं च से आसि ॥६॥ तिण्णि सए दिवसाणं अउणापन्ने उ पारणाकालो । उकुडुयनिसेजाणं ठियपडिमाणं सए बहवे ।।७।। सव्वं पि तवोकम्मं अपाणयं आसि वीरनाहस्स । पव्वजाए दिवसे पढमे खित्तंमि सव्वमिणं ।।८।। १. गइयमाय - सर्वत्र ।।

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348