Book Title: Bhavbhavna Prakaran Part 02
Author(s): Sumtishekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 308
________________ ભવ ભાવના પ્રકરણ ભાગ - ૨ ૨૯૭ धन्ना घरचारयबंधणाओ मुक्का चरंति निस्संगा । जिणदेसियं चरित्तं सहावसुद्धेण भावेण ।।४५८।। धन्ना जिणवयणाई सुणंति धन्ना कुणंति निसुयाइं । धन्ना पारद्धं ववसिऊण मुणिणो गया सिद्धिं ॥४५९।। दुक्करमेएहिं कयं जेहिं समत्थेहिं जोव्वणत्थेहिं । भग्गं इंदियसेनं धिइपायारं विलग्गेहिं ।।४६०।। जम्मं पि ताण थुणिमो हिमं व विप्फुरियझाणजलणम्मि । तारुण्णभरे मयणो जाण सरीरम्मि वि विलीणो ।।४६१।। जे पत्ता लीलाए कसायमयरालयस्स परतीरं । ताण सिवरयणदीवंगमाण भई मुणिंदाणं ।।४६२।। धन्याः कलत्रनिगडान् भक्त्वा प्रवरसत्त्वसंयुक्ताः वारित इव गजवराः गृहवासाद् विनिष्क्रान्ताः ।।४५७।। धन्या गृहचारकबंधनात् मुक्ताः चरन्ति निःसंगाः जिनदेशितं चारित्रं स्वभावशुद्धेन भावेन ।।४५८।। धन्या जिनवचनानि श्रृण्वन्ति धन्याः कुर्वन्ति निश्रुतानि धन्याः प्रारब्धं व्यवसाय्य मुनयो गताः सिद्धिम् ।।४५९।। दुष्करमेतैः कृतं यैः समर्थर्योवनस्थैः भग्नमिन्द्रियसैन्यं धृतिप्राकारविलग्गैः ।।४६०।। जन्मापि तेषां स्तुमः हिममिव विस्फुरितध्यानज्वलने तारुण्यभरे मदनो येषां शरीरे निर्विलीनः ।।४६१।। ये प्राप्ता लीलया कषायमकरालयस्य परतीरं तेषां शिवरत्नद्वीपं गतानां भद्रं मुनीन्द्राणाम् ।।४६२।। ગાથાર્થ: હાથી જેમ સાંકળ તોડીને નાશી જાય તેમ સ્ત્રીરૂપી બેડી ભાંગીને ઘરવાસનો ત્યાગ કરતા શ્રેષ્ઠ સત્ત્વથી યુક્ત જીવો ધન્ય છે. (૪૫૭) ઘર રૂપી કારાવાસના બંધનથી મુક્ત થયેલા નિ:સંગ ભાવથી, શુદ્ધ સ્વભાવથી, જિનદેશિત यारित्रने सायरे छे ते धन्य छे. (४५८) જિનવચનને સાંભળે છે તે ધન્ય છે. સાંભળેલું આચરે છે તે ધન્ય છે, લીધેલા વ્રતને આરાધીને મોક્ષમાં ગયા તે મુનિઓને ધન્ય છે.(૪૫૯)

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348