Book Title: Bhavbhavna Prakaran Part 02
Author(s): Sumtishekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
ભવ ભાવના પ્રકરણ ભાગ- ૨
३१७
सुखोनेया ।। ज्ञानी जिनवचनबद्धमतिलक्षो भावनाभिः कर्म क्षपयति, न केवलाभिरित्युक्तं, तत्र किमिति ज्ञानसाहाय्यमपेक्ष्यत इत्याशंक्य ज्ञानमाहात्म्यमुत्कीर्तयन्नाह - टीर्थ : uथार्थ स२१ छ. જિનવચનથી બંધાયેલી મતિના લક્ષવાળો જ્ઞાની ભાવનાઓથી કર્મોને ખપાવે છે પણ ફક્ત (જ્ઞાનના સહાય વિનાની) ભાવના ભાવવાથી નહીં એમ કહ્યું છે. ભાવનામાં જ્ઞાનના સહાયની કેમ અપેક્ષા છે ? એ પ્રમાણેની શંકાનું સમાધાન કરવા અને જ્ઞાનના મહાત્મનું કીર્તન કરતા કહે છે
नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं तुलेजा चरणम्मि परक्कमंताणं ? ।।५०२।। नाणेणं चिय नजइ करणिजं तह य वाणिजं च । नाणी जाणइ काउं कजमकजं च वजेउं ।।५०३।। जसकित्तिकरं नाणं गुणसयसंपायगं जए नाणं । आणा वि जिणाणेसा पढमं नाणं तओ चरणं ।।५०४।। ते पुज्जा तियलोए सव्वत्थ वि जाण निम्मलं नाणं । पुजाण वि पुजयरा नाणी य चरित्तजुत्ता य ।।५०५।। भदं बहुस्सुयाणं बहुजणसंदेहपुच्छणिजाणं । उज्जोइयभुवणाणं झीणम्मि वि केवलमयंके ।।५०६।। जेसिं च फुरइ नाणं ममत्तनेहाणुबंधभावेहिं । बाहिजंति न कहमवि मणम्मि एवं विभावेंता ।।५०७।। ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां कः निर्जरणं जानीयात् चरणे पराक्रममाणानाम् ।।५०२।। ज्ञानेन च खलु ज्ञायते करणीयं तथा वर्जनीयं च ज्ञानी जानाति का कार्यमकार्यं च वर्जयितुम् ।।५०३।। यशःकीर्तिकरं ज्ञानं गुणशतसंपादकं जगति ज्ञानं आज्ञाऽपि जिनानामेषा प्रथमं ज्ञानं ततश्चरणं ।।५०४।। ते पूज्याः जीवलोके सर्वत्रापि येषां निर्मलं ज्ञानं पूज्यानामपि पूज्यतराः ज्ञानिनश्चरित्रयुक्ताश्च ।।५०५ ।। भद्रं बहुश्रुतानां बहुजनसंदेहपृच्छनीयानां उद्योतितभुवनानां क्षीणेऽपि केवलमृगाङ्के ।।५०६।।

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348