Book Title: Bhaktamara Mahamandal Pooja Author(s): Somsen Acharya, Mohanlal Shastri Publisher: Bharat Varshiya Anekant Vidwat Parishad View full book textPage 8
________________ श्री भक्तामर महामण्डल पूजा • - - शेषाणामपि चोर्जयन्तशिखरी, नेमीश्वरस्याहताम् । निर्वाणावनयः प्रसिद्धविभवाः, कुर्वन्तु वो मङ्गलम् ।।५।। सर्पो हारलता भवत्यसिलता, सत्पुष्पदामायते । सम्पर्धेत रसायन विषमपि, प्रीति विधत्ते रिपुः ।। देवा यान्ति वशं प्रसन्नमनसः, किं वा बहु ब्रूमहे । धर्मादेव नभोऽपि वर्षति तरां, कुर्वन्तु वो मङ्गलम् ॥६॥ यो गर्भावतरोत्सबो भगवतां, जन्मा भिषकोत्सयो, यो जातः परिनिष्क्रमेण विभवो, यः केवलज्ञानभाक् । यः कैवल्यपुरप्रवेशमहिमा, सम्पादितः स्वगिभिः, कल्याणानि च तानि पञ्च सततं, कुर्वन्तु वो मङ्गलम् ॥७॥ आकाशं मूर्त्यभावा-दधकुलदहना-दग्निरुर्वी क्षमाप्त्या । नःसङ्गाद्वायुरापः प्रगुणशमतया, स्वात्मनिष्ठः सुयज्वा ।। सोमः सौम्यत्वयोगा-द्रविरिति च विदुस्तेजसः सन्निधानाद्, विश्वात्मा विश्वचक्षु-वितरतु भवतां, मङ्गलं श्रीजिनेशः।। इत्थं श्रीजिनमङ्गलाष्टकमिदं, सौभाग्यसम्पत्करं । कल्याणेषु महोत्सवेषु सुधियस्तीर्थङ्कराणां मुखाः । ये शृण्वन्ति पठन्ति तैश्च सुजनः, धर्मार्थकामान्विता । लक्ष्मी लभ्यत एव मानवहिता, निर्वाणलक्ष्मीरपि ॥६॥ ॥इति मङ्गलाष्टकम् ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 107