________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याप्रज्ञप्तिः ॥४१४॥
%85
AIRSSCRENCSCORE
| होय छे. ते हेतुथी तेम छे. ए प्रमाणे यावत्-मनुष्यो माटे जाणी लेवू. जेम असुरकुमारो कह्या तेम वानव्यंतर, ज्योतिषिक अने है | वैमानिक माटे जाणवू. ॥ २२३ ॥
५ शतके अत्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पन्नायति-समयाति वा आवलियाति वा जाव ओस
उद्देशः९ प्पिणीति वा उस्सप्पिणीति वा, णो तिणढे समढे । से केण?णं जाव समयाति वा आवलियाति वा ओस- | ॥४१४॥ प्पिणोति वा उस्सप्पिणीति वा?, गोयमा ! इहं तेसिं माणं इहं तेसिं पमाणे इहं तेसिं पण्णायति, तंजहासमयाति वा जाव उस्सप्पिणीति वा, से तेणढेणं जाव नो एवं पण्णायए, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, एवं जाव पंचेंदियतिरिक्खजोणियाणं, अस्थि णं भंते ! मणुसाणं इहगयाण एवं पन्नायति, |तंजहा-समयाति वा जाव उस्सप्पिणीति वा ?, हंता ! अत्थि । से केणटेणं०?, गोयमा ! इहं तेसिं माणं० इहं
चेव तेसिं एवं पण्णायति, तंजहा-समयाति वा जाव उस्सप्पिणीति वा, से तेण०, वाणमंतरजोतिसवेमाणियाणं जहा नेरइयाण ॥ (सूत्रं २२४)॥
[प्र०] हे भगवन् ! त्यां गएला निरयमां स्थित रहेला नैरयिको एम जाणे के, समयो, आवलिकाओ, उत्सर्पिणीणो अने अव| सर्पिणीओ ? [उ०] हे गोतम ! ते अर्थ समर्थ नथी अर्थात् ते नैरयिको समयादिने जाणाता नथी. [प्र०] हे भगवन् ! ते क्या | हेतुथी यावत् समयो, आवलिकाओ, उत्सर्पिणीओ अने अवसर्पिणीओ नथी जणातां ? [उ०] हे गौतम ! ते समयादिनुं मान आहे मनुष्यलोकमां छे, तेओनुं प्रमाण अहिं छे, अने तेओने अहिं ए प्रमाणे जणाय छे, ते जैमके, समयो यावत् अवसर्पिणीओ, ते
%
%
For Private and Personal Use Only