Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
येनोकं देवोऽहमिति तत्रापि किं न सन्देहः ?, स किं देवो वा अदेवो वेति, अथ स स्वयमेवाचकथत् अहं देवस्तथा 8 देवरूपं साक्षात् तस्योपलब्धमतो न तत्र सन्देहो, यद्येवं तर्हि ये स्वयं वदन्ति वयं साधवः साधुसमाचारं च परिपूर्णमरक्तद्विष्टमनसः कुर्वाणाः साक्षादुपलभ्यन्ते तेषु का सन्देहो ? येन यूयं परस्परं न वन्दध्वे, अपिच-साधुवचनमेव
सत्यतया प्रतिपत्तुं युकं, न देववचनं, देवो हि क्रीडाद्यर्थमन्यथापि भाषमाणः सम्भवति, न साधवः, तेषामरक्तद्विष्टतया दाविपरीतार्थकथनप्रवृत्तेरसम्भवात्, अन्यच्च-यदि प्रत्यक्षेष्वपि यतिषु भवतां सन्देहः तर्हि परोक्षेषु जीवादिषु सूक्ष्मव्यव-16
हितविप्रकृष्टेषु सुतरामसौ भविष्यति, ततः सम्यक्त्वस्याप्यभावः, अथ मन्येथा जिनवचनान्न तत्र सन्देहस्तर्हि तदेव जिन
वचनं श्रमणपरिज्ञानेऽपि समानं, तथा च भगवद्वचनम्-"आलएण विहारेणं, ठाणा चंकमणेण य । सको सुविहिओ तनाउं, भासावेणइएण य ॥१॥" ( आव. ११६० नि.) तस्माद्वन्दनीया एव यतयः, किञ्च-यथा जिनप्रतिमां जिनगुण
रहितामपि जानन्तो भवन्तः परिणामविशुद्यर्थ वन्दन्ते तथा किं न श्रमणमपि १, उक्कं चं-"जह वा जिणिंदपडिमं जिणगुणरहियंपि जाणमाणावि । परिणामविसुद्धत्थं वंदह तह किं न साहुंपि? ॥१॥” (वि. २३६५) अथ श्रमणानामसंयतरूपधारिणां वन्दने तद्गतपापानुमतिप्रसङ्गोऽतस्तद्वन्दनप्रतिषेधः, प्रतिमायां तुक्तदोषाभावाद् वन्दनमिति, तदयुक्त, प्रतिमायामपि तथाविधभोगाऽर्थिव्यन्तराद्यधिष्ठितायां वन्दने तद्गतपापानुमतिप्रसङ्गस्य दुर्निवारत्वात् , अथ | भवतु प्रतिमा व्यन्तराधिष्ठिता तथापि तां जिनवुझ्या विशुद्धचित्तो नमस्यन् न दोषभाग भवति, परिणामस्य विशुद्धत्वात् , परिणाम एव च निश्चयतः प्रमाणम्, यत उक्तम्-“परमरहस्समिसीणं समत्तमणिपिडगझरियसाराणं । परिणामियं
SANSCARRIORSCRCONCACANCEBOOK
___ Jain Education inten
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308