Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 280
________________ श्रीआव- त्रयाणां-सम्यक्त्वसामायिकदेशविरतिसर्वविरतिसामायिकानां पूर्वप्रतिपन्नकाः पुनर्नियमेन त्रिष्वपि लोकेषु विद्यन्ते, दिग्द्वारं कामदापण्डकवनादिष्वपि देशविरतानां तिरश्चां सम्भवात्, चरणस्य-विरतिसामायिकस्य द्वयोः-अधोलोकतिर्यग्लोकयोः य. वृत्ती नियमात्-नियमेन पूर्वप्रतिपन्नाः, भजनीयाः पुनरू लोके, कदाचिद् भवन्ति कदाचिन्नेति भावः, गतं क्षेत्रद्वारम् । उपोद्घाते अधुना दिग्द्वारमभिघित्सुर्दिस्वरूपप्रतिपादनार्थमाह-. नाम ठवणा दविए खित्तदिसा तावखित्त पन्नवए। १४३७॥ सत्तमिआ भाव दिसा सा होअट्ठारसविहा उ (परूवणा तस्स कायद्या)॥८०९॥ नामदिकू स्थापनादिक् द्रव्यदिक् क्षेत्रदिक् तापक्षेत्रदिक् प्रज्ञापकदिक् सप्तमी भावदिक, तस्य नामस्थापना (दि) दिक्सप्त* कस्य प्ररूपणा कर्त्तव्या, पाठान्तरं 'सत्तमिया भावदिसा सा होइट्ठारसविहा उ' सप्तमी भावदिक सा भवत्यष्टादशविधैवेति । तत्र नामस्थापने क्षुण्णे, द्रव्यदिवस्वरूपप्रकटनार्थमाह-तेरसपएसियं खलु तावइएसुं भवे पएसेसुं । जं दवं ओगाई जहन्नगं तं दसदिसागं ॥१॥ (विशे. २६९८ आचा. नि. ४१) द्रव्यमेव च दशदिगुत्थापनहेतुत्वादिक द्रव्यदिक, तच्च द्विधा-जघन्यत उत्कर्षतश्च, तत्र त्रयोदशप्रदेशिकं-त्रयोदशप्रदेशवत्, तावत्सु-त्रयोदशसु प्रदेशेषु यद्रव्यमवगाढं भवति तत् जघ-* न्यतो दशदिक्प्रभवं, तच्चैवम्-एकैकः प्रदेशो विदिक्षु, एते चत्वारः,मध्ये त्वेक इत्येते पञ्च, तथा चतसृषु दिक्ष्वायतावस्थितौ स्वता | ॥४३७॥ द्वौ द्वाविति, स्थापना-'एकेको विदिसासुं, मज्झे य, दिसासु आयया दो दो' इति, उत्कर्षतस्त्वनन्तप्रदेशात्मक, सातदपि च क्षेत्रमधिकृस्य जघन्यतस्त्रयोदशप्रदेशावगाहम्, एकैकस्मिन्नाकाशप्रदेशे ब्यणुकादीनामनन्ताणुकपर्व SAMACHAR SAGE Jan Education inte For Private & Personal Use Only arjainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308