Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 282
________________ X श्रीआव- मूले, प्रत्येक यथोत्तरं द्विद्विप्रदेशवृद्धयः, अत एवैताः संस्थानतः चिन्त्यमानाः शकटोद्धिसंस्थाना प्रतिपत्तव्याः, दिग्द्वारं श्यक मल- 'एगपएसा अणुत्तरा चेव' अत्र 'चउरो य' इति द्वितीयपदेन सम्बन्धः, चतस्रः-आग्नेय्यादिका दिशो, विदिशामपि य. वृत्तौ दिक्त्वाव्यभिचारात् उभयत्रापि सामान्येन दिसा इत्युक्तं, एकप्रदेशाः पूर्वादिमहादिशां चतसृणां चतुर्वन्तरालकोणेषु .उपोद्घाते एकैकनभम्पदेशनिष्पन्ना अनुत्तरा-यथोत्तरं वृद्धिरहिताः, अत एवैताः संस्थानतः परिभाव्यमाना मुक्तावलीसंस्थिताः, 'चउरादि अणुत्तरा दोन्नि' इति द्वे ऊचाधोदिशौ चतुरादिके अनुत्तरे, तथाहि-ऊर्व चतुरो नभःप्रदेशानादौ कृत्वा ॥४३८॥ यथोत्तरं वृद्धिरहितत्वात् चतुष्पदेशिकैव रुचकनिभा चतुरस्रदण्डाकारा एका दिग्भवति, अधोऽप्येवंप्रकारा द्वितीयेति ॥ सम्पत्येता एव संस्थानतो निरूपयति-चतस्रः पूर्वादिका महादिशो भवन्ति शकटोद्धिसंस्थिताः, प्रदेशयादारभ्य यथोत्तरं प्रदेशद्विकवृद्धिभावात् , तथा चतस्रः-आग्नेय्यादिका विदिशो मुक्कावल्य इव मुक्तावल्यः, मुक्तावलीसंस्थानसं-12 स्थिता इत्यर्थः, एकैकनभः प्रदेशनिष्पन्नत्वात्, तथा द्वे ऊवाधोदिशौ भवतो रुचकनिभे, चतुष्प्रदेशनिष्पन्नत्वात्, अत्र स्थापना ॥ आसां च दशानामपि दिशां नामानि प्रतिपादयन्नाह-इंदग्गेई जम्मा य नेरई वारुणी अवायवा । सोमा ईसाणाविअ विमला य तमा य बोद्धवा ॥ (आचा. नि. ४३) या रुचकात् विजयद्वारानुसारेण विनिर्गता दिक सा ऐन्द्री नामा, पूर्वेत्यर्थः, अस्या अनन्तरं वामपा आग्नेयी, तस्या अपि तथैवानन्तरं याम्या, ततो नैर्ऋती, तदनन्तरं वारुणी, तितो वायव्या, ततः सोमा, उत्तरा इत्यर्थः, तदनन्तरमीशानी, एता अष्टावपि तिर्यग्दिशाः, तत्रापि पूर्वा याम्या वारुणी, सोमेति महादिशा, रुचकादूलविनिर्गता विमला, अधःप्रयायिनी तामसी, तथा चैतदेव व्याख्यानमाह-इंदा य विजय RMANCHCRACANCCOM Jain Education liten For Private & Personal use only G w.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308