Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 297
________________ ट्टियपरिणामो लमेज स लभेज बीएऽवि ॥२७३२॥.उपयोगेऽनाकाररूपे इति शेषः। पायं पवद्धमाणो लभए सागारगहणया तेण । इयरो उ जइच्छाए उवसमसम्माइलाभंमि ॥ २७३३ ॥ जमिच्छस्साणुदओ'न हायए तेण तस्स परिणामो। जं पुण सयमुवसंतं न वद्धए तेण परिणामो ॥ २७३४ ॥ (विशेषा०) इति द्वारम् । 'ओरालिए'इत्यादि, औदारिके शरीरे सामायिकचतुष्कं पूर्वप्रतिपन्नं नियमतोलभ्यते, प्रतिपद्यमानकंतु भाज्यं, सम्यक्त्वश्रुतयोक्रियशरीरे भजना, प्रतिपत्तिमङ्गीकृत्य देवादिः कदाचित्ते प्रतिपद्यते, कदाचिन्नेति, पूर्वप्रतिपन्नकस्तु नियमादस्ति, देशविरतिसर्वविरतिसामायिकयोः पुनः पूर्वप्रतिपन्नः कदाचिच्चारणश्रमणादेः सम्भवात् , प्रतिपद्यमानकस्तु नैव, वैक्रियप्रवृत्ती प्रमादभावात् , शेषशरीरविचारो योगद्वारानुसारतो भावनीयः॥ सम्प्रति संस्थानादिद्वारत्रयप्रतिपादनार्थमाह| सच्चेसुचि संठाणेमु लहइ एमेव सबसंघयणे । उक्कोसजहन्नं वजिऊण माणं लभे मणुओ ॥ ८२१ ॥. | संस्थानं समचतुरस्रादि षोढा तेषु सर्वेष्वपि संस्थानेषु लभते-प्रतिपद्यते चत्वार्यपि सामायिकानि, चतुर्णामपि सामा-IN यिकानां प्रतिपत्ता सम्भवतीति प्राक्प्रतिपन्नो नियमादस्ति, 'एवमेव सवसंघयणे' एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, षट्स्वपि वज्रर्षभनाराचादिषु संहननेषु चतुर्णामपि सामायिकानां प्रतिपत्ता विवक्षिते काले भाज्यः, पूर्वप्रतिपन्नस्तु नियमादस्ति । 'उकोसजहन्नं वजिऊण माणं लभेमणुओं' इति मीयते इति मान-शरीरस्यावगाहना तत् जघ न्यम्-अङ्गुलासययभागलक्षणम् उत्कृष्ट-विगव्यूतप्रमाणं वर्जयित्वा मध्यमे शरीरमाने वर्तमानो मनुजो लभते-प्रतिपद्यदमानः सम्भवति, चत्वारि,सामायिका नीति प्रक्रमाद्गम्यते, पूर्वप्रतिपन्नस्तु नियमादस्ति, जघन्यावगाहनायां पुनर्वर्त्तमानो । ECAC Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308