Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआव- निर्वेष्टयन् चत्वार्यपि सामायिकानि लभते, विशेषतस्तदावरणं, तत्र ज्ञानावरणं निवेष्टयन् श्रुतसामायिकमामोति, मोहनीयं कद्वारे श्यक मल- तुनिवष्टयन् ।
तु निर्वेष्टयन शेषत्रयमिति, भावतस्तु क्रोधाध्यवसायान् निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, वेदनादि य. वृत्ती | संवेष्टयंस्त्वनन्तानुवन्ध्यादीन्न किञ्चित्प्रतिद्यते, शेषकर्म त्वङ्गीकृत्योभयथापि ॥ गतं निर्वेष्टनद्वारमुद्वर्तनाद्वारमधुना-नरस्पोत्यात दाएमु अणुबट्टे' इत्यादि, नरकेष्वधिकरणभूतेषु अनुद्वर्तयन् , तत्रस्थ एवेत्यर्थः, पाठान्तरम्-'नरयाओ अणबुट्टे' इति
तत्र नरकादनुद्वर्तयन् , तत्रैव स्थितः सन्निति भावः, दुगंति आद्यसामायिकद्वयं प्रतिपद्यते, तदेवाधिकृत्य पूर्वप्रतिपन्नोऽ॥४४८॥ हा प्यस्ति, ततः उद्धृत्तस्तु कदाचित् तिर्यस्त्पन्नः सर्वविरतिवर्ज सामायिकत्रिकं प्रतिपद्यते, मनुष्येषूत्पन्नश्चतुष्टयमपि ॥
तिरिएसु अणुवढे तिगं चउकं सिआ य उबढे । मणुएसु अणुबहे चउरो ति दुगं तु उबट्टे ॥ ८२६ ॥ देवेसु अणुवढे दुगं चउक्कं सिआ य उबढे । उबमाणओ पुण सवोऽवि न किंचि पडिवजे ॥ ८२७॥ तिर्यक्षु गर्भव्युत्क्रान्तिकेषु संज्ञिषु अनुद्वत्तः सन् त्रिकम्-आद्यं सामायिकत्रयमधिकृत्य प्रतिपत्ता लम्यते, पूर्वप्रतिपन्नस्तु | नियमादस्ति, 'चउक्कं सिया उ उबट्टे' इति उद्धृत्तो-मनुष्यादिष्वायातः सन् स्यात्-कदाचिच्चतुष्क, स्वाग्रहणादिदमपि
द्रष्टव्यं-स्यात्रिकं स्याद, द्विकमधिकृत्योभयथापि भवतीति, 'मणुएमु अणुव चउरो' इति मनुष्येष्वनुद्वत्तः सन् चत्वारि ६ प्रतिपद्यमानः सम्भवति, उपलक्षणमेतत् त्रीणि द्विकं वा, प्राक्प्रतिपन्नस्तु विकल्पत्रयेऽपि नियमादस्ति, 'ति दुगंतु उबट्टे'
॥४४८ है इति मनुष्येभ्य उद्धृत्तस्तिर्यग्नरामरेष्वायातस्त्रीणि द्विकं वाऽधिकृत्योभयथापि भवति, किमुक्तं भवति ?-देवनारकेषूत्पन्न Pआद्यं सामायिकद्वयमधिकृत्य प्रतिपद्यमानः पूर्वप्रतिपन्नो वा लभ्यते, तिर्यक्षु पुनरूत्पन्नः सर्वविरतिवर्जसामायिकत्रयम-16
NAGACASSAGARCISES
Jain Education inte
For Private & Personal use only
Oldw.jainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308