Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कद्वारे
ति
श्रीआर- लेश्यान्तरं प्राप्य उत्सर्पति-आकारभावं प्रतिविम्वभावं वा नीललेश्यादिसम्बन्धिनमासादयदि, 'एवं नीललेसा काउलेसं| D श्यक मल- पप्प जाव नीललेसा णं सा, नो खलु काउलेसा तत्थ गया उस्सकइ वा ओसक्का वा तत्र गता उत्सर्पतीति, किमुक्तं भवति :- लेण्या, या वृत्ती स्वरूपस्यैव सती आकारभावं प्रतिभागं च कापोतलेश्यासम्बन्धिनमासादयतीति, अवसर्पति चेति नीललेश्यैव सती च परिणामः उपोद्घात कृष्णलेश्यां प्राप्य तदाकारभावमात्रमासादयति, 'एवं काउलेसा तेउलेसं पप्प तेउलेसा पम्हलेसं पप्प पम्हलेसा सुक्कलेसं
पप्प भावार्थः सर्वत्रापि प्राग्वत्, एवं किण्हलेसा नीललेसं पप्प किण्हलेसा काउलेसं पप्प एवं जाव सुक्कलेसं पप्प एवमेकेकी| ॥४४७॥ सबाहिं चारिजई' इति, कृष्णादिद्रव्यलेश्यानां च तेजोलेश्यादिद्रव्यसम्पर्कतस्तदाकारभावादिमात्रोपपत्तौ तेजोलेश्यादि
परिणामहेतुतोपजायते, तेजोलेश्यादिपरिणामे च सम्यक्त्वादिलाभ इति सप्तमपृथिवीनैरयिकादेरपि सम्यक्त्वादिलाभो दभावरूपां लेश्यामधिकृत्य तेजःप्रभृतिष्वेव लेश्यासु द्रव्यलेश्यामधिकृत्य कृष्णादिकास्वपि, ततः प्राक् मतिश्रुतज्ञानलाभो ।
भावलेश्यामधिकृत्य तेजोलेश्यादिषु इह तु सम्यक्त्वादिलाभो द्रव्यलेश्यामपेक्ष्य कृष्णादिष्वप्यभिधीयमानोन विरुद्ध इति ॥ ४ सम्प्रति परिणामद्वारप्रदर्शनार्थमाहता बहुंते परिणाम पडिवजइ सो चउण्हमन्नयरं । एमेव वहिअम्मिवि हायंति न किंचि पडिवजे ॥८२३॥ परिणामः-अध्यवसायविशेषः तस्मिन् शुभशुभतररूपतया वर्द्धमानपरिणामे प्रतिपद्यते, सवर्द्धमानपरिणामो जीवश्चतुर्णा
॥४४७॥ ४ सम्यक्त्वादिसामायिकानामन्यतरतू सामायिक एवमेव' पूर्वोकन्यायेनान्तरकरणावस्थितेऽपि शुभे परिणामे चतुर्णामन्यतरत:
सामायिक प्रतिपद्यते, 'हायन्ते न किंचि पडिवज्जे' इति हायमाने-परिभ्रंशमुपगच्छति शुभे परिणामे न किञ्चित्पति
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308