Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआव
मानकः सर्वथा नेति । भावदिशमधिकृत्याह-उभयाभावो पुढवाइएसु विगलेसु हुन्ज उ पवन्नो। पंचिंदियतिरिएसुं नियमा सामायिके
तिण्हं सिअ पवजे ॥१॥ नारगदेवाकम्मगअंतरदीवेसु दुण्ह भयणाओ। कम्मगनरेसु चउसुं मुच्छेसु य उभयपडिसेहो ॥२॥8 किमिय. वृत्ती पृथिव्यादिषु-पृथिव्यप्तेजोवायुमूलवीजस्कन्धवीजाग्रवीजपर्वबीजेषु उभयाभावः चतुर्णामपि सामायिकानां, न पूर्वप्रतिपन्नो है।
मसामायिकाना, न पूर्वप्रातपन्नागातिद्वारे नि प्रतिपद्यमानकः, विकलेषु-द्वित्रिचतुरिन्द्रियेषु पूर्वप्रतिपन्नो भवेत् , 'व्याख्यानतो विशेषप्रतिपत्तिरिति सम्यक्त्वसाउपोद्घाते है मायिकश्रुतसामायिकयोः कदाचित्पूर्वप्रतिपन्नो भवेत् , सास्वादनसम्यक्त्ववतां तेषु मध्ये उत्पादसम्भवात् , प्रतिपद्यमान
| दिग्द्वारं ॥४४॥ कस्तु नोपपद्यते, उपदेशश्रवणादिसामग्ययोगात् , देशविरतिसर्व विरतिसामायिकयोः पुनर्न प्रतिपन्नो नापि प्रतिपद्यमानकः,
पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां त्रयाणामपि सामायिकानां पूर्वप्रतिपन्नो नियमादस्ति, नापि प्रतिपद्यमानकः, तथा भव-12 स्वाभाव्यात्, नारके देवेष्वकर्मभूमिजान्तरद्वीपजमनुष्येषु च द्वयोः सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नो नियमादस्ति, यः पुनः प्रपद्यते स प्रतिपद्यमानकः, स भजनया-स्यात् कदाचिद्विवक्षिते काले कदाचिन्नेतिभावः, इतरयोस्तु-देशविरतिसर्वविरतिसामायिकयोन प्रतिपद्यमानकस्तथास्वाभाव्यात् , कर्मजनरेषु-कर्मभूमिजमनुष्येषु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूच्छिमेषु तु मनुष्येषु चतुर्णामपि सामायिकानां विषये उभयप्रतिषेधो-४ पूर्वप्रतिपद्यमानो नापि प्रतिपद्यमानक इति भावः । गतं दिग्द्वारम् , इदानीं कालद्वारमभिधित्सुराह
Haon सम्मत्तस्स सुअस्स य पडिपत्ती छविहम्मि कालम्मि । विरई विरयाविरई पडिवजा दोसुतिसु वावि।।८११॥ • इह कालः त्रिविधः, तद्यथा-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्च, तत्र भरतैरावतेषु प्रत्येक
COMMONSORDSCAM
Jain Education inte
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308