Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीभाव- नकः सर्वकालेषु सम्भवति, प्रतिभागकालेषु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नस्तु नियमादस्ति, श्यक मल-चतुर्थे तु दुष्षममुषमासुखप्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु विद्यत एव, बाह्यद्वीय० वृत्तौ पसमुद्रेष्वपि कालरहितेषु सम्यक्त्व श्रुतदेश विरतिसामायिकानां प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नस्तु नियमादस्ति, सर्वविउपोद्घाते रतिसामायिकस्यापि नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नकः सम्भावनीयः। गतं कालद्वारम्, इदानीं गतिद्वारमाह
॥४४१॥ ४६
सुविगईसु नियमा सम्मत्तसुअस्स होइ एडिवन्ती । मणुएसु होइ विरई विरयाविरई अ तिरिए ॥ ८१२॥ चतसृष्वपि गतिषु नारकतिर्यङ्नरामररूपासु सम्यक्त्व श्रुतसामायिकयोर्नियमात् प्रतिपत्तिर्भवति, न पुनर्न भवति, एवं निषेधपरं नियम ग्रहणं, न तु सदैव तत्प्रतिपत्तिरिति प्रतिपत्यर्थ, कदाचिदन्तरस्यापि तत्प्रतिपत्तेरिहैव वक्ष्यमाणत्वात्, ★ अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भावयति, पूर्वप्रतिपन्नस्तु सदैव लभ्यते, तथा मनुष्येषु प्रतिपत्ति५ मङ्गीकृत्य भवति विरतिः - समग्रचारित्रात्मिका, किमुक्तं भवति ? - मनुष्यगतौ सर्वविरतिसामायिकस्य प्रतिपद्यमानको भजनया सम्भवतीति, पूर्वप्रतिपन्नास्तु सदा संत्येव, विरताविरतिश्च- देशचारित्रात्मिका तिर्यक्षु प्रतिपत्तिमङ्गीकृत्य भवतीति वर्त्तते, अत्रापीयं भाषना-तिर्यग्गतावपि देशविरतिसामायिकस्य प्रतिपद्यमानको भजनया, पूर्वप्रतिपन्नस्तु नियमादस्ति । सम्प्रति भव्यद्वारं संज्ञिद्वारं च प्रतिपिपादयिषुराह -
Jain Education Inte
भवसिद्धिओ उ जीवो पंडितज्जइ सो चउण्हमन्नयरं । पडिसेहो पुण अस्सन्निमीसए सन्नि पडिवजे ॥ ८१३ ॥ भवैः सिद्धिर्यस्यासौ भवसिद्धिको भव्यः, स चतुर्णामपि सम्यक्त्व सामायिकादीनामन्यतरत् एकं द्वे त्रीणि सर्वाणि वा
For Private & Personal Use Only
सामायिके क किमि
तिद्वारे कालद्वारं
॥४४१॥
www.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308