Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 292
________________ श्रीआव- हारनयमताश्रयणे भावसुप्तः सामायिकादीनां प्रतिपत्ता सम्भवतीति प्रतिपत्तव्यं । जन्म त्रिविधम्-अण्डजपोतजजरायुज- काक किमिदयकमल-नाभेदात् , तत्र यथासङ्ख्यं 'तिग तिग चउरो भवे कमसोत्ति' अण्डजा-हंसादयस्ते सर्वविरतिवर्जानां त्रयाणां सामायि- तिद्वारे . व कानां विवक्षितकाले प्रतिपद्यमानका भाज्याः, पूर्वप्रतिपन्नास्तु नियमतः सन्ति, सर्वविरतिसामायिकस्य तूभयविकलास्तिर्य- सुप्तजन्मउपोद्घातग्योनिकत्वात् , पोतजा-हस्त्यादयस्तेऽप्येवमेव, जरायुजा मनुष्या अपि, ततस्ते चतुर्णामपि सामायिकानां विवक्षिते काले स्थितिद्वा प्रतिपद्यमानका भजनीयाः, पूर्वप्रतिपन्नास्त्ववश्यंभाविनः, उपलक्षणमेतत् , तेन औपपातिकाः सम्यक्त्वश्रुतसामायिकयोः राणि ॥४४३॥ प्रतिपद्यमानकाः सम्भवेयुः, पूर्वप्रतिपन्नका नियमतः, देशविरतिसर्वविरतिसामायिकयोस्तुभयविकलाः तथा भवस्वा ४ भाव्यात् । सम्प्रति स्थितिद्वारमाह। उक्कोसगढिईए पडिवजंते अनत्थि पडिवन्ने । अजहन्नमणुकोसे पडिवळते अपडिवने ॥ ८१७॥ आयुर्वर्जानां सप्तानां ज्ञानावरणीयादिकर्मप्रकृतीनामुत्कृष्टायां त्रिंशत्सागरोपमकोटीकोव्यादिमानायां स्थितौ वर्तमानो जीवश्चतुर्णामपि सामायिकानां 'पडिवजंते य नत्थि पडिवन्ने' इति प्रतिपद्यमानकः प्रतिपन्नश्च नास्ति, तस्यातिसङ्किष्टत्वे. नोभयविकलस्वभावत्वात् , चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टायां त्रयस्त्रिंशत्सागरोपमलक्षणायां स्थितौ वर्तमानोऽनुत्तरःसुरःप्रथमस्य सामायिकद्वयस्य पूर्वप्रतिपन्न एव, सप्तमपृथिवीनारकस्तु पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च, देशविरति- ॥४४॥ सर्वविरतिसामायिकयोस्तुभयविकलाः तथा भवस्वाभाव्यात् , अजघन्योत्कृष्टस्थितिरेवाजघन्योत्कृष्टः, स्थितिशब्दलोपात्, अष्टानामपि कर्मणां मध्यमायां स्थितौ वर्तमान इत्यर्थः, स'पडिवजंतेय पडिवन्ने' इति, अत्रापि चशब्दस्य व्यवहितः सम्ब MAGARCAN 989-989 बन्ने इति, आपत्कृष्टः, स्थितियादेशविरति Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308