Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 289
________________ k%A4% A A प्रतिपद्यते, व्यवहारनयापेक्षयेत्यमुच्यते, नतु निश्रयता, केवलस्य सम्यक्त्वसामायिकस्य श्रुतसामाधिकस्य वा प्रतिपत्तेरसम्भवात् , तयोः परस्परमनुगतत्वात् , तत एवं प्रतिपत्तव्यम्-कदाचित्सम्यक्त्वश्रुतसामायिके प्रतिपद्यते कदाचिद्देशविरतिं कदाचित्सर्वविरतिमिति, इयमत्र भावना-भव्याश्चतुर्णामपि सामायिकानां यथायोग प्रतिपद्यमानका भजनया, पूर्वप्रतिपनास्तु चतुर्णामपि सदैव, एवं संयपि चतुणां सामायिकानां कदाचित्प्रतिपद्यते, तथा चाह-सन्नि पडिबजे इति अपिशब्दस्य गम्यमानत्वात् संश्यपि चतुर्णा सामायिकानामन्यतरत् विवक्षिते काले प्रतिपद्यते, भावना प्रागिव, पूर्वप्रतिपन्नकास्तु संज्ञिनश्चतुर्णामपि सामायिकानां यथायोग सदैव लभ्यन्ते, 'पडिसेहो पुण अस्सन्निमीसए' इति (प्रतिषेधः पुनः) पूर्वप्रतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य असंज्ञिमिश्रके-सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रा, उपलक्षणमेतत् , अभव्ये च चतुर्णामपि सामायिकानां प्रतिषेधः, पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-असंज्ञी सास्वादनसम्यक्त्वमाश्रित्य जन्मकाले सम्यक्त्वश्रुतसामायिकयोः पूर्वपतिपन्नो भवेत् , भवस्थकेवली मिश्रः सम्यक्त्वचारित्रसामायिकयोः सिद्धो मिश्रः सम्यक्त्वसामायिकस्य पूर्वप्रतिपनो नियमादस्तीति ॥ साम्प्रतमुच्छासद्वारं दृष्टिद्वारं च प्रतिपादयन्नाह- . ऊसासगनीसासग मीसय पडिसेह दविह पडिवन्नो। दिट्ठीइ दो नया खलु ववहारो निच्छओचेव ॥८१४॥ उच्छुसितीत्युच्छासकः, निःश्वसितीति निःश्वासका, आनप्राणपर्याप्तिपरिनिष्पन्न इत्यर्थः, स चतुर्णामपि सामायिकानां प्रतिपद्यमानकः सम्भवति, कदाचिद्भवति कदाचिन्नेति भावः, पूर्वप्रतिपन्नकस्तु नियमादस्त्येवेति वाक्यशेषः, "मीसे पडि-18 CRORCA+ NSAGAR Jain Education Internationa For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308