Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीआवश्यक मलय. वृत्ती उपोद्घाते
॥४३६॥
KARNE
श्रमण इव भवति, प्रायोऽशुभयोगरहिततया श्रमण इव वहुतरकर्मनिर्जरको भवतीति भावः, अनेन कारणेन बहुशः-18सामायिक अनेकवारं सामायिकं कुर्यात् इति गाथार्थः ॥ किंच
ककिमिति जीवो पमायबहुलो बहुसोविय बहुविहेसु अत्थेसुं। एएण कारणणं बहुसो सामाइयं कुजा ॥ ८०२॥
द्वारे जीवः प्रमादबहुल: बहुशः-अनेकधापि च बहुविधेषु अर्थेपु-शब्दादिषु, प्रमादवांश्च एकान्तेनाशुभवन्धक एव, अत:अनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्, मध्यस्थो भूयादिति गाथार्थः । सामायिकं च मध्यस्थस्य ।। सामायिकवतो लक्षणमाह
जो नवि वहद रागे नवि दोसे दुण्ह मज्झयारम्मि । सो होइ उ मज्झत्थो सेसा सवे अमज्झत्था ॥८.३॥
यो नापि वर्तते रागे, नापि द्वेष, किन्तु द्वयोरपि-रागद्वेषयोः मध्यकारे-मध्ये, कारशब्दस्य प्राकृतलक्षणवशतः स्वार्थे उत्पन्नत्वात् , अपान्तराले इत्यर्थः, स भवति मध्यस्थः, मध्ये तिष्ठतीति मध्यस्थः-रागद्वेषापान्तरालवी, शेषाः सर्वे अम-18 | ध्यस्थाः॥ गतं कस्येति द्वारम् , अधुना क किं सामायिकमिति प्ररूपयितुकामो द्वारगाथात्रयमाह
खित्त दिसा काल गहभविअसनि ऊसास दिहि आहारे। पञ्चत्त सुत्त जम्म ठिई वेअसन्ना कसाया53 ८०४ नाणे जोगुवओगे सरीर संठाण संघयण माणे । लेसा परिणामे वेअणा समुग्धाय कम्मे य ॥ ८०५॥ ॥४३३॥ निधिहणमुब। आसवकरणे तहा अलंकारे । सयणासणठाणत्थे चंकम्मते अ किं कहि ॥ ८०६॥ आसां समुदायार्थः क्षेत्रदिकालगतिभव्यसंज्ञिउच्छासदृष्टिआहारकानङ्गीकृत्यालोचनीयम् , क किं सामायिकमिति
Jain Education Inte
For Private & Personal use only
R
w.jainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308