Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 276
________________ श्रीआव- परम-प्रधानं ज्येष्ठमित्येतत् ज्ञात्वा कुर्यात् बुधो-विद्वान् आत्महितम्-आत्मोपकारकम् , एतदेव परिपूर्ण सामायिक, किम- सामायिके श्यक मल- पार्थमित्याह-परार्थ' परो-मोक्षः, तस्याप्यपरस्य परस्याभावात् , तदर्थ, न तु सुरलोकाद्यवाप्त्यर्थ, अनेन निदानपरिहारमाह, कस्येति य. वृत्ती परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावज जोगं पचक्खामि जाव- द्वार उपोद्घाते नियम पजुवासामि दुविहं तिविहेणे'त्येवं कुर्यात् , आह-तस्य सर्व त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोषः?, उच्यते, प्रवृत्तकारम्भानुमत्यनिवृत्त्या कारणसम्भव एव, तथापि तत्करणे भङ्गदोषः, तथा चाह॥४३५॥ | सबंति भाणिऊणं विरई खलु जस्स सविआ नत्थि । सो सबविरहवाई चुक्का देसं च सव्वं च ॥ ७९९ ॥ __'सर्च'ति उपलक्षणमेतत् , तत एवं द्रष्टव्यं-सर्व सावा योग प्रत्याख्यामि त्रिविधं त्रिविधेनेत्येवं भाणिऊण-अभिधाय विरतिः-निवृत्तिः, खलु सर्वका-सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात् , स सर्वविरतिवादी 'चुक्का' इति भ्रश्यति 'देसं च सवं वेति प्राकृतत्वात् पञ्चम्यर्थे द्वितीया, देशविरतेः सर्वविरतेश्च, देशविरतेरनभ्युपगमात्, सर्वविरतेरकरणात्, दानन्वागमे गृहस्थस्यापि प्रत्याख्यानं त्रिविधं त्रिविधेनोकं, तथा च व्याख्याप्रज्ञप्तौ सूत्रं-'समणोवासगस्सणभंते ! पुवामेव थूले पाणाइवाए पच्चक्खाए भवति,सेणं पच्छा पच्चाइक्खमाणे किं कीरइ?, गोयमा! तीयं पडिक्कमइ जाव एगविहेण वा पडिक्कमई' इति, ततः कथं गृहस्थस्य सावधयोगानुमतिप्रत्याख्यानप्रतिषेधः, उच्यते, यदिदं सूत्रे गृहस्थस्यापि त्रिविधं विविधेना ॥४३५॥ प्रत्याख्यानं तत् स्थूलप्राणातिपातमृषांवादादिविषयं द्रष्टव्यं, यथा कोऽपि सिंहसरभगजादीनां वधं कन्यादिविषयमलीक त्रिविधं त्रिविधेन प्रत्याख्यातीति, न पुनःसामान्येन सावद्ययोगविनयं, प्रवृत्तकारम्भानुमतेरवश्यंभावात्, ततो न कश्चि CALCURROCAL www.ainelibrary.org Jain Education Interational For Private & Personal Use Only

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308